________________
असुयाई विणिम्मुयमाणी सदुक्खं रोयमाणी मन्नुभरखलंतक्खराए गिराए भयवंतं भणिउं पवत्ता| कासवगोत्तुभूओऽसि पुत्त ! सिद्धत्थपत्थिवसुओऽसि । नायकुलनहयलामलसारयरयणीमयंकोऽसि ॥ १॥
वासिद्धसगोत्तुब्भवतिसलादेवीए कुच्छिजाओऽसि । खत्तियजणतिलओऽसि य नवजोवणदिवदेहोऽसि ॥२॥ गम्भावत्थाओचिय अइसुकुमालोऽसि सुंदरंगोऽसि । अप्पडिमरूवलायन्नकंतिपब्भारकलिओऽसि ॥ ३॥ तिवणविक्खायजसोऽसि सयलविन्नाणनीइनिउणोऽसि । ता कहमिममइदुकरतवकम्मं संपवजिहिसि? ॥४॥ इह असिधारसरिच्छं महत्वयं वच्छ ! अणुचरेयचं । घोरोवसग्गवेयणनिवहाओ न भाइयचं च ॥५॥ सुद्धछतुच्छभोयणवित्ती निचंपि एत्थ कायवा । गामागराइसु तहा पडिवंधमई विमोत्तवा ॥६॥ इय वच्छ! तुज्झ साहेमि केत्तियं मुणियसयलभावस्स । तह कहवि पयटेजसु जह सिवसोक्खं लहुं लहसि ॥७॥ एत्थंतरंमि नीसेससयणवग्गेण परिगओ राया । आणंदामंदगलंतनयणवाहप्पवाहेण ॥ ८॥ अभिवंदिऊण चरणे जिणिंदसिरिवद्धमाणसामिस्स । एगंतमवतो दुस्सहविरहग्गिसंतत्तो ॥९॥ कुलमयहरियावयणं तहत्ति पडिसुणिय जिणवरो वीरो । सयमेव पंचमुट्ठियलोयं काउं समारद्धो ॥१०॥
ते य केसे सामिकरयलपल्हथिए सुरिंदो नियदेवदूसंचलेणं ईसिविणमियसरीरो सम्म पडिच्छइ, कमेण य निवत्ति-15 यमि लोयकम्मे जिणं अणुन्नविऊण तं कुंतलकलावं मेहपडलं व सामलं दुजणहिययं व कुडिलं खीरोयसलिले पक्खिवइ,
Jain Education
For Private & Personal Use Only
Ool
nelibrary.org