________________
| एत्थंतरे नंदिवद्धणनरवइणो वयणेण पवररूवा निरुवहयंगा ण्हाया कयविलेवणा परिहियपवरवत्था सवालंकारमणहरसरीरा विसिट्टबलसालिणो समवया पुरिसा समूससियरोमंचकंचुया कयसवकायचा नीसेसपुन्नपगरिसमप्पाणं मन्नमाणा सहस्ससंखा झडत्ति आगंतूण तं सीयमुक्खिवंति, अह वचंतीए तीए सोहम्माहिवई सुराहिवो दाहिणिलमुवरिलवाहं गिण्हइ, ईसाणोऽवि देविंदो उत्तरिलबाहं, चमरवलिणो य असुरिंदा दाहिणुत्तरसिविगाहेट्ठिलवाहाओ समुवहति, अवसेसा भवणवइवाणमंतरजोइसवेमाणिया य जहारिहं सीयमुक्खिवंति। किं बहुणा?
पुधिं उक्खित्ता माणुसेहिं साहट्ठरोमकूवेहिं । पच्छा वहति सीयं असुरिंदसुरिंदनागिंदा ॥ १॥ गेहाओ नीहरते जिणंमि चाउविहेहिं देवेहिं । इंतेहि य जंतेहि य कहमिव उम्भासियं गयणं? ॥ २ ॥ वणसंडोष कुसुमिओ पउमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं इय गयणयलं सुरगणेहिं ॥३॥ सिद्धत्ववणं व जहा असणवणं सणवणं असोगवणं । चूयवणं व कुसुमियं इय गयणयलं सुरगणेहिं ॥४॥ अयसिवणं व कुसुमियं कणियारवणं व चंपगवणं वा । तिलयवणं व कुसुमियं इय गयणयलं सुरगणेहिं ॥५॥
वरपडहभेरिझल्लरिदुंदुभिसंखाइतूरनिग्धोसो । धरणियले गयणयले पयडिओ देवमणुएहिं ॥ ६ ॥ ___ एवं च भुवणबंधवस्स वचमाणस्स तप्पढमयाए सवरयणविणिम्मविया पुरओ अहाणुपुवीए सोत्थियाइणो |४|अट्ठमंगलगा संपट्ठिया, तयणंतरं च पुन्नकलसभिंगारा दिवा सच्छत्तपडागा गयणतलचुंबिणीओ पवणकंपमाणं
२४ महा.
Jain Educatio
n
al
For Private Personal Use Only