________________
Jain Education
इगापरिक्खित्तपरंतविभागं रणंतघंटावलीमडुरसरसुहयं पवणकंपमाणनिविडजयपडागापयडं सिहरं व तिरियलो - यमहामंदिरस्स फलं व पुचकयपुन्नमहापायवस्स तिहुयणसारपरमाणुविणिम्मियं व सयलविभूइविच्छड्डाखंडभंडागारं सोलसभेयरयणरासिघडियं व सुरवइवयणसंभंतपालकामर विउबियं जोयणसयसहस्सविच्छिण्णं पंचजोयणसयसमुद्देहं वरविमाणमारूढो अणेगदेवदेविको डिपरिवुडो पत्थिओ पुरंदरो, तओ पवणविजइणीए गईए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झमज्झेणं नंदीसराभिहाणदीवस्स दाहिणपुरत्थिमिले रइकरपवए आगंतून तं दिवं | देविहिं विमाणवित्थारं व पडिसंहरिऊण जेणेव जंबुद्दीवो जेणेव दाहिणड्डूभरहं जेणेव भगवओ जम्मणभवणं तेणेव उवागच्छद्द, तयणंतरं च तेण दिषेण विमाणेण तिक्खुत्तो आयाहिणपयाहिणं भगवओ जम्मणभवणस्स काऊण विमाणं उत्तरपुरच्छिमे दिसिभागे ठवेइ, तओ अट्ठहिं अग्गमहिसीहिं चुलसीइए सामाणियसाहस्सीहिं समेओ जत्थ भयवं तित्थयरो तित्थयरजणणी य ताह आलोएइ, पणामं करेमाणो पविसर, सामि समायरं तिपयाहिणपुचयं वंद, वंदिता सविसेसं तिसलादेत्रिं थुणइ, कहं ? -
जयसि तुमं देवि ! सगोत्तगयणपडिपुन्नचंदनवजुण्हे ! । सुविसुद्धसीलसालीणयाइ गुणरयणवरधरणि ! ॥ १ ॥ तिहुयणचिंतामणिकुच्छिधारिए ! तं धुवं जगे धन्ना । तुज्झं चिय मुहफलओ पसंसणिजो मणुयजम्मो ॥ २ ॥ एत्तियमेत्तेणं चिय तुमए उल्लंघिउच्च भवजलही । परमासीसट्टाणं जायासि मुणीसराणंपि ॥ ३ ॥
For Private & Personal Use Only
ainelibrary.org