SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ त्रिशलास्वमा: श्रीगुणचंद मालईमलियाकमलरेहंतयं, मालममिलाणमलिवलयलीढतयं । महावीरच० किरणजालं मुयंतं सा , निहयतमपसरमइरुग्गयं दिणयरं ॥३॥ ४ प्रस्ताव फलिहडंडग्गलोलंतसियधयवडं, पुन्नकलसं च सुहकमलगंधुम्भडं । ॥११३॥ कुमुयकल्हाररम्मं महंतं सरं, बहुलकल्लोलमालाउरं सायरं ॥४॥ विविहमणिथंभसालं विमाणं वरं, कतिकब्बुरियगयणं च रयणुक्करं । धूमरहियं तहा हुयवहं सुमिणए, देवि वयणमि पविसंतयं पेच्छए ॥ ५॥ पेच्छिऊण य इमे सुमिणे हरिसुद्धसियरोमकूवा परमाणंदमुबहती गया सिद्धत्थपत्थिवसमीवं, कहिओ चउद्दसमहासुमिणोवलंभवइयरो, तेणावि नियमइविभवाणुसारेण संमं चिंतिऊण भणियं-सुंदरि ! सयलनरिंदसंदोहवंदणिजो निरुवक्कमविकमकंतसत्तुचक्को निप्पडिमपयावपरिभूयरविमंडलो निरुवमसत्तो पुत्तो ते भविस्सइ, सायरं पडिच्छिऊण है य इमं अणाइक्खणिजभूरिहरिसपम्भारमंथरगई गया नियभवणं, तहिं च देवगुरुसंवद्धाहिं मंगल्लाहिं असिवोवघाय दक्खाहि सुहावहाहिं कहाहिं रयणिसेसमइवाहिउँ पउत्तत्ति, राइणावि जाए पभायसमए समाहूया अटुंगनिमित्तस४ स्थपरमत्थवियवखणा नेमित्तिगा, आसणदाणपुत्वयं सक्कारिऊण पवरवत्थाइणा निवेइओ देवीदिट्ठचउद्दससुमिणवुत्तंतो, है तो ते सम्म निच्छिऊण परोप्परं जहावट्ठियमत्थं भणिउमारद्धा-देव! एयारिससुमिणाणुभावेण नृणमुप्पज्जिही ॥११३॥ in Education G pnal For Private & Personal Use Only linelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy