________________
SARGEME
पाउयाओ विमुंचइ, एगसाडियं उत्तरासंगं करेइ, निडालतडघडियकरसंपुडो सत्तट्ठ पयाई तित्थयराभिमुहं अणुगच्छइ, तओ वामजाणुं अंचित्ता दाहिणजाणुं धरणियले निहट्ठ तिक्खुत्तो मुद्धाणं धरणियले निवाडेइ, तहा मत्थए अंजलिं| काऊण सुचिरं पराए भत्तीए संथुणइ, कहं ?
तुम्ह नमो जिण! निहयारिवग्ग! भयवंत णाह! आइगर! तित्थयर सयं चिय जायबोध!पुरिसोत्तम! पसिद्ध!॥१॥ भवभीममहाडविपडियपाणिगणसत्थवाह गयवाह । सिव मयलमणंतसुहं संपावियकाम गयकाम! ॥२॥ परमेसर तत्थ गओवि ताव अक्खलियनाणनयणेण । एत्थ गयंपिहु पणयं मं पेच्छसु किंकरसरिच्छं ॥३॥
एवं च थुणिऊण पुवाभिमुहसीहासणनिसन्नस्स देविंदस्स एवंरूवो संकप्पो समुप्पन्नो-अहो तित्थयरा भयवंतो न क्रयाइ तुच्छकुलेसु दरिदकुलेसु किवणकुलेसु भिक्खागकुलेसु उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा, किं तु उग्ग-2 भोगराइन्नखत्तियइक्खागहरिवंसाइएसु सयलभुवणसलाहणिजेसु, केवलं कहवि कम्मवसेण हीणकुलेसु अवयरियाविय 3 भयवंतो अजोणीनिक्खंता चेव सक्केहिं उत्तमकुलेसु संहरिजंति, जओ तीयपचुप्पन्नाणागयाणं सुरिंदाणं जीयमेयं, एवं च जुत्तं ममावि इमं चरिमतित्थयरं इमाउ माहणकुलाओ कासवगोत्तस्स सिद्धत्थनरिंदस्स बसिहगोत्ताए तिसलाए कुच्छिसि संकामिउं, तिसलागभंपि देवाणंदाए कुच्छिसित्ति, एवं संपेहिता पायत्ताणीयाहिवई हरिणेगमसिं तिसलाकुच्छिसि गम्भोवसंहरणत्थं निरुवेइ, सोय हरिणेगमेसी सक्काएसेणं उत्तरवेउवियरूवधरो मणपवणजइणीए
R
AL
Jain Educati
o nal
For Private Personal use only