SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच० 11 911 Jain Education प्रेक्षणकं अश्वग्रीवदूतापमानं सिंहवधः ५० युद्धं प्रतिवासुदेववधः अंतःपुरविलापः अंगादिदेश साधनं कोटी शिलोत्पाटनं ६० पोतनपुरे श्रेयांसजिनागमः धर्मकथा सम्यक्त्वं ६२ गायक मृतिः देव्यपमानं सप्तमनरकगमनं ६३ धर्मघोषसूरिदेशना अचलदीक्षामोक्षौ ६३ प्रिय मित्रचक्री अनार्यदेशसाधनं चक्रिऋद्धिः वैराग्यं प्रोष्ठिलाचार्यदेशना दीक्षा शुक्रे देवः ७१ ४ प्रस्तावः नन्दनजन्म प्रोष्ठिलाचार्याः देशना नृपो नरसिंहः चम्पकमाला देवी मत्रिवर्गः सुतचिन्ता घोरशिवागमः मन्त्रसाधनं घोरशिवमूर्च्छा श्रीभवनपुरं अवन्ति ational ७२ सेनो राजा वीरसेन विजयसेनौ राज्यं खेचरयुद्धं गगनवल्लभे विजयराजसुतो जयशेखरः वैर्यमिततेजाः वीरसेनराजस्यापहार: विजयसेनकृतो राज्याक्रमः सोमदत्तगृहे स्थानं प्रस्थानं योग्याचार्यो महाकालनामा प्रव्रज्या, अष्टशतेन होमः क्षत्रियैः, वैताढ्यगमनं चंपकमालाया ध्वजस्वप्नः घोरशिवस्य राज्यं नरविक्रमाभिधानं हर्षपुराधिपदेव सेनदुहितुर्वरणं कालमेघमल्लजयः शीलवत्यै पितृशिक्षा पुरप्रवेशः युवतिविभ्रमा जयकुञ्जरवशीकरणं कुमारस्य प्रत्रासः पाटलगृहे वासः शीलवत्या अपहारः जयवर्धने राज्यं नद्या नरविक्रमापहारः For Private & Personal Use Only सामन्तभद्रः देशना सुतौ गोकुलिकगृहे सुतसंयोगः शीलदाढ शीलवत्या योगः मालाकाराय चौडराज्यदानं जयन्त्यां गुरोर्गमनं देशना पित्रा योगः राज्याभिषेकः शिक्षा साधुनृपयोः नन्दननृपस्य दीक्षा विंशतिस्थानकाराधनं प्राणते देवः १०९ १११ | देवानन्दाकुक्षाववतारः स्वप्नानामुपलंभश्च १११ | इन्द्रस्तुतिः गर्भापहारः देवानन्दाकंदः ११२ | त्रिशलाकुक्षौ संक्रमः स्वप्ना वृद्धिर्मनोरथाः ११४ निष्पन्दत्वं शोकः अभिग्रहः श्रीवीरस्य जन्मनि दिकुमारी महः ११७ अभिषेक सामग्री मेरुचालनं अभिषेकः १२३ ११५ विषयानु क्रमः. ॥७॥ ainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy