________________
क्खयतिक्खकरवालविदारियसूरसिरं गुंडियगुरुकरडिघडफोडियतुरयघट्ट अन्नोन्नमिलणजायनिविडसंघटुं ॥ २ ॥
सरलसेलकल्लोलकीलिज्जतकुंभपलायंतगयं सुन्नपुन्नहिंडतचंडचंडुलहयं । तिसूलभल्लिसेलभिन्नवेलंतनरं, उत्तालनिवडियछ-18 दत्तछत्तधरं ॥३॥ दंतिदंतसंघट्टपयट्टानलकणं, उद्धबाहुनचंतकबंधपबन्धघणं । विप्फुरंतकुंतग्गघायघुम्मियरहियं, सारि
मज्झजुझंतजोहघायदुविसहं ॥४॥ कुंभिकुंभघायसमुच्छलियरुहिरप्पवहं भूमिवट्ठनिचेटपडियसमुत्तुंगमायंगरुद्धपहं। महलच्छभल्लभलुकमुक्केफकारभीसणं, संगामरसियसुहडलोयतोसणं ॥ ५॥ काऊण(दंडपडण)विचित्तसमरवावारं ॥
धाणुकढुकधाणुक्कयाहं, फारकियभडफारकियाहं । कुंतयरभिडियसमवग्गियाहं, खग्गाउहउक्खयखग्गियाहं ॥१॥ पडिखलियतुरंगतुरंगमहि, मेलंतसेल्लभडदुग्गमहिं । मयगलगिलंतमयगिण्णगंड, अभिट्टपरोप्परबद्धसुंड ॥२॥
पाउब्भवंतअइघोररोस खणि खणि विमुक्कभीसणनिघोस ।। चाउद्दिसि सुहड समोत्थरेवि पहरंति समरि नियपाण देवि ॥ ३॥ नाणाउहहत्थनरिंदवग्ग अवरोप्परजुज्झितसंपलग्ग । गयजीविय निवडहिं दंडनाह, पवहंतरहिरपहजुय अगाह ॥४॥ सेसारुणच्छुरणबद्धकच्छु, मह दंसह आसग्गीवु हत्थु । इय जंपिरु रिउ पडिसत्तुराओ, एत्वंतरि पडिपहरंतु आउ ॥५॥ तो बंगकलिंगनगराहिवेहि, जगवं चिय मुक्कमहाउहेहिं ।
१.महा.
Jan Educa
t
ional
For Private & Personal Use Only
njainelibrary.org