________________
Jain Educat
जाणियचो, सङ्घप्पयारेहिं रक्खणिजो य, एयमायन्निऊण रत्ना विसज्जिओ नेमित्तिओ, सपि उवविट्ठो अत्थानमंडवे, पुच्छिया य अमच्चाइणो - अहो को संपयं नरवई दंडाहिवो कुमरो वा अतुलबलपरक्कमो सुणिजइत्ति, तेहिं भणियं - देव! तुम्हाणंपि सयासाओ कोऽवि अतुलवलो ? जेण साहिज्जइ, महीए सूरमंडले पहवंतंमि विष्फुरइ ता| रगगरुई ?, राइणा भणियं - बहुरयणा वसुंधरा, किमिह न संभवइ ?, मंतीहिं भणियं देव! निच्छियं न मुणिमो, सवणपरंपराए पुण सुणिज्जंति - पयावइनरिंदरस कुमारा अनन्नसरिसपरक्कमा लीलादलिय सेससोंडीरबलावलेवत्ति, एवमायन्निऊण राइणा भणिओ चंडवेगो-जहा भद्द ! गच्छसु एयस्स राइणो सगासे साहेसु य तस्स अमुगं मम पओयणं, जं देवो भणइत्ति पडिच्छिऊण सासणं निग्गओ, गओ महया पुरिसपरियारेणं परिक्खित्तो पोयणपुराभिमुहं चंडवेगो । इओ य पयावइराया कयपवरसिंगारो परिहरियमहामुलदुगुडो कुमारपमुहपरियणाणुगओ अंतेउरमज्झे ठिओ चिह्न, बट्टह य तत्थ पेच्छणयं, केरिसं ? -
1
विविहंगहारविष्भमविचित्तकरणप्पओगरमणिज्जं । रणझणिरमंजुमंजीरमणहराराव संवलियं ॥ १ ॥ दढ देहायासवसुच्छलंततुद्वंतहारसरिविसरं । भूभंगविन्भमुब्भडपसरियबहुहावभाव भरं ॥ २ ॥ कलयंठकंठगायणपारद्धविसुद्धतारगेयसरं । ताडियपडुपडहुम्मिस्समंजु गुंजंतवरमुरखं ॥ ३ ॥ इय परिसंमि तरुणीजणस्स नहंमि संपयट्टमि । अद्दिरूवपुधे संपन्ने परमरंगे य ॥ ४ ॥
national
For Private & Personal Use Only
ainelibrary.org