________________
श्रीगुणचंद महावीरच० ३ प्रस्तावः
1180 11
Jain Educat
रे पिसियपोसिया विउसदूसिया किं परेण भणिएण ? । अच्छिपडियावि तुम्हे न कुह मे किंपि परियावं ॥ २ ॥ निच्छिण एवं साहिक्खेवं सुतिक्खवयणेहिं । गंतूण य नियठाणं साहू चिंतेउमादत्तो ॥ ३ ॥ अनि मणriva yaवाणुसयं चयंति मइ एए । पत्र जोवगयंमिवि निकारणवइरिणो पावा ॥ ४ ॥ अहवा एयाणं वालिसाणं किं एत्थ दूसणं ? जेण । पुद्दायरियाण सुहासुहाण एसो दसावागो ॥ ५ ॥ ता तह करेमि संपइ परभवपत्तो जहा य सुमिणेवि । एवंविहअवमाणद्वाणं नो कहिंपि पेच्छामि ॥ ६॥ trainपो सो अविभाविय समयसत्यपरमत्थो । अविचितिउत्तरोत्तरसंसारावणदहनिवहो ॥ ७ ॥ भत्तं पञ्चक्खाउं नियाणबंधं च काउमुजुत्तो । पञ्चासण्णमुणीणवि समक्खमेवं पजंपेइ ॥ ८ ॥ जइ ताव ममं दुक्करतवस्स छट्ठट्ठमाइरुवस्स । सज्झायझाणसहियस्सिमस्त सव्वायरकयस्स ॥ ९ ॥ बायालीसेसणदो सरहियसुछभोयणस्सऽविय । सुत्तत्थतत्तर्चितण[पर] गुरुजणविणयाणुचरणस्स ॥ १० ॥ पंचमहव्वयधरणस्स वावि फलमउलमत्थि नणु किंपि । अतुलियबलकलिओऽहं ता होजा अण्णजम्मंमि ॥ ११ ॥ एवं च नियमिऊणं ठिओ सुद्धसिलायले, निसामियनियाणबंधा य समागया इयरसमीववत्तिणो तवस्त्रिणो, भणिओ य सबहुमाणं तेहिं - भो महाणुभाव ! सयंचिय मुणियजुत्ताजुत्तस्स नत्थि जवि तुह किंपि कहणिजं तहावि एवं निवेइज्जइ-जेण न लोहकीलियानिमित्तेण कोऽवि कुणइ देवउलपलीवणं, न वा कोडिप्पमाणरयणरा
tional
For Private & Personal Use Only
विश्वनन्दिहास्यं निदानं च.
॥ ४० ॥
ainelibrary.org