SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ वाप्यां वाप्यां ८ कमलानि १६७७ कोटि ७२ लक्ष १६ सहस्रं सर्वगजकमलसङ्ख्या । कमले कमले लक्षलक्षपत्राणि १६ शतलक्षकोटी ७७ लक्षकोटि ७२ सहस्रकोटिः १६० कोटयः सर्वगजपत्रसङख्या । पत्रे पत्रे बत्रीसबद्धनाटकं ५३६८ कोटाकोटि ७० लक्षकोटि ९ सहस्रकोटि १२० कोटयः, एवं सर्वमीलने सर्वगजनाटकसङख्या |१६ शतलक्षकोटि ७७ लक्षकोटि ७२ सहस्रकोटि १६० कोटयः कर्णिका । १६७७ लक्षकोटि ७२ सहस्रकोटी१६० कोटय जिनप्रासादाः । १६७७ कोटि ७२ लक्ष १६ सहस्रं इन्द्राः। एकैकस्य इन्द्रस्य पार्श्वे ८ अग्रमहिष्यः,१३ सहस्रकोटि ४२१॥ कोटि ७७ लक्ष २८ सहस्रं इन्द्राणीसर्वसङ्ख्या । सर्वगजरूपानां सङ्ख्या ५३६८७०९१२००००००००। तदेतावद्रूपवान् सौधर्मशको देवदुन्दुभिनादरम्यश्रीवीरगुणग्रामगर्भनाट्यानि विलोकयन्नभस उत्तीर्य प्रदक्षिणीकृत्यला प्रभुं ववन्दे भूपः । तां सौधर्मेन्द्रद्धि पश्यंश्चित्रलिखित इवासीत् , ततो यदा शक्रो गजादुत्तरीतुमैच्छत् तदा । गजोऽग्रिमौ पादौ स्वप्रभुं सुखेनोत्तारयितुं पर्वतस्योपरि निम्नीचकार । तदा गजस्याग्रिमौ पादौ आईपके इव|| भुवि निमग्नौ । तदेन्द्रो गजादुत्तीर्य प्रभुं ननाम । यत्र गजः पादौ निम्नीचक्रे, तस्य स्थानस्य गजाग्रपदकमिति तीर्थ लोकप्रसिद्धमजनि । नृपस्तादृग्विभासुरं शक्रं वीक्ष्य दध्यौ । अहोरूपमहाऋद्धि-रहो स्त्रैणं च शक्रस्य । JainEducati For Private Personel Use Only |www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy