SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ज्ञास्यते पुनः ॥६॥ अथ सर्वेषु भूपेषु, निविष्टेषु यथाक्रमम् । श्रुतान्धकूपनिक्षेपमुख्यकन्याकथोक्तिषु ॥७॥ यूयं यामिह । कन्यां भोः !, परिणेतुं समागताः। हता सा तत् किमासीना ?, अन्योऽन्यमितिवादिषु ॥८॥ राजादेशेन बन्धूचे, यूयं । सर्वेऽपि भूभुजः । बाह्वोर्बलेन दुष्प्रेक्षा, आकर्णयत मे वचः ॥९॥ त्रिभिर्विशेषकम् ॥ वज्रसाराभिधं चापमिदमारोप्य ली-12 लिया । एकेनैव प्रहारेण, नाराचस्य दृढीयसा ॥ ५१०॥ द्विहस्तमानमेतस्य, स्तम्भस्याग्रं निरावृतिः। आहत्याशु द्विधा ।। योऽत्र, करिष्यति महाबलः ॥ ११ ॥ परिणेप्यति कन्यां स, आविर्भूतां कुतोऽप्यतः । इत्युक्तं कुलदेवीभिररमाकमिह । पर्वणि॥१२॥ त्रिभिर्विशेषकम् ॥ अथोत्थाय महोत्साहो, बन्दिवाक्येन वेगतः । दुईर्ष धनुरालोक्य, लाटः पाटवमुज्जही ॥ १३ ॥ बन्दिना प्रेरितश्चौडो, भूपीठे चरणं दधौ । कोदण्डोद्दण्डतां वीक्ष्य, कालिमानं मुखे पुनः ॥ १४ ॥ आददानो धनुर्गोंडो, भारेण न्यपतद्भुवि । जहसे राजलोकेन, दत्ततालं परस्परम् ॥ १५ ॥ चापमादाय कर्णाटो, बाणं तूणं च मुक्तवान् । तस्थौ शरीरसङ्कोचं, दधानोऽयं पुनश्चिरम् ॥ १६ ॥ स्थानान्न चलिताः केऽपि, केऽपि लक्षा-1 च्युता नृपाः । केऽपि जव्नुः शरैः स्तम्भ, संरम्भेण समन्विताः ॥ १७ ॥ अभिन्ने तत्र ते स्तम्भे, लज्जया भूभुजो । भृशम् । आत्मानं बहु निन्दन्तो, वीर्याहङ्कारमत्यजन् ॥ १८ ॥ राजापि वीरधवलश्चिन्तयामास चेतसि । प्रकटा ना Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy