________________
Jain Education I
तथा केनापि कार्येण गतया तत्र कानने । कायोत्सर्गे स्थितो दृष्टः, स सन्ध्यासमये मुनिः ॥ ४२ ॥ उपलक्ष्य च तं सम्यग्, चिन्तयामास सा भयात् । महाबलः स एवैष, सूरपालसुतो व्रती ॥ ४३ ॥ कुत्सितानि समस्तानि, मूला| ज्जानात्ययं मम । आविष्कर्त्ता च चेत्तानि, तद्भविष्याम्यहं कथम् ? ॥ ४४ ॥ तत्करोमि तथा किञ्चित्, न यथा वेत्ति | कश्चन । अन्यथाऽत्र न मे वासः, कथञ्चिन्न च जीवितम् ॥४५॥ एवं सा कनकवती, सूत्रयित्वा गता पुनः । प्रतीक्षमाणा समयं तस्थौ दुष्टा निजे गृहे ॥ ४६ ॥ स्फुरितेऽथ निशाध्यान्ते, मार्गेषु निर्जनेषु च । केनाप्यलक्षिता पापा, चलिता सा निजाश्रयात् ॥ ४७ ॥ गृहीत्वाऽग्निं ययौ तत्र, सा यत्रास्ति स संयमी । कायोत्सर्गस्थितो मूर्त्त इव धर्मः स्थिरा - शयः ॥ ४८ ॥ गोपुराणि प्रदत्तानि मुनिकष्टमवेक्षितुम् । मीलितानीव नेत्राणि, नगरेणासहिष्णुना ॥ ४९ ॥ प्रशान्तलोकसञ्चारं, भूमिभागं विलोक्य तम् । शून्यारण्यवत्कनकवती हृष्टा भृशं हृदि ॥ ७५० ॥ तत्र चानीय केनापि, काष्ठान्यङ्गारहेतवे । पूर्वमेव प्रभूतानि, मुक्तान्यासन् स्वभावतः ॥ ५१ ॥ तया तैः पापया काष्ठैः, वेष्टयन्त्या तदा मुनिम् । आवत्रे स तथा क्वापि, न यथा ददृशे मनाग् ॥ ५२ ॥ चातुर्गतिकसंसारदुःखैर्नानाविधैः किल । तयाऽऽत्मा वेष्टितः काष्ठैर्वैष्टयन्त्या तदा मुनिम् ॥ ५३ ॥ जन्मान्तरस्य वैरिण्या, ततो निर्द्दययाऽनया । चतसृष्वपि काष्ठासु, ज्वलनो
ional
For Private & Personal Use Only
w.jainelibrary.org