________________
महाबलोऽथ राजर्षिः, खड्गधाराव्रतं चरन् । ज्ञातागमः क्रमेणाभूत् , गीताथै शिरोमणिः ॥ २९ ॥ एकाकित्वविहा- म. का. रेणानुज्ञातो गुरुभिस्ततः । विजहार महात्माऽसौ, सर्वत्रास्खलितव्रतः॥ ७३० ॥ मेरुवन्निश्चलः सर्वसहः सर्वसहेव यः। सौम्यः सोम इवात्यन्तं, सदाचारी समीरवत् ॥ ३१ ॥ आकाशवन्निरालम्बः, शङ्खवच्च निरञ्जनः। संवेगरसनिर्मग्नो, भग्नाभ्यन्तरशात्रवः ॥ ३२ ॥ पुरे सागरतिलके, स तत्र विहरन् ययौ । विकालसमये यत्र, पुत्रः शतबलोऽस्य राट् ॥ ३३ ॥ त्रिभिर्विशेषकम् । उपलक्ष्याथ तं साधु, गत्वाशूद्यानपालकः । व्यजिज्ञपत्सभासीनं, नृपं । शतबलं मुदा ॥३४॥ महाबलमुनिर्देव!, पुरोद्याने पिता तव । एकाकित्वविहारेण, भ्रमन्नत्रागतोऽधुना॥३५॥राज्ञा शतबलेनाथ, हर्षरोमाञ्चशालिना । प्रीतिदानं ददे तस्मै, वनपालाय वाञ्छितम् ॥ ३६ ॥ सन्ध्यायाः समयो जातः, साम्प्रतं तदिवामुखे । आगमय्य प्रणस्यामः, सर्वा जनकं निजम् ॥ ३७॥ धन्योऽयं सकलो लोकः, पवित्रितमिदं । पुरम् । पुण्यैरस्माकमाकृष्टो, यत्तातोऽद्य समागमत् ॥ ३८ ॥ इति जल्पन्नृपो मुक्त्वा, सामग्री पादुकादिकाम् । स्थित- ॥९३॥ स्तत्रैव पितरं, ववन्दे भूरिभक्तितः ॥ ३९ ॥ द्रष्टुमुत्कण्ठितस्तातपादपद्मयुगं नृपः । कृच्छ्रेण गमयामास, निशां | तां सपरिच्छदः ॥७४०॥ इतः सा कनकवती, पर्यटन्ती पुरे पुरे । तत्रैव नगरे तस्मिन् , समये दुःखिताऽऽगता॥४१॥
Jain Education to
tona
For Private Personel Use Only
Mw.jainelibrary.org