________________
म.सु.
॥९१॥
सहिष्यसे । इति तत्कर्मवशतः, तत्रोद्बद्धो महाबलः ॥७७॥ अन्यदा रुद्रया पत्युर्मुद्रारत्नं वरं हृतम् । लोभाभिभूतया चौर्यचित्त्या पूर्वजन्मनि ॥ ७८ ॥ दृष्टा सुन्दरदासेन, स्थितेन क्वापि गृह्णती । सा मुद्रां प्रियमित्रेऽथ, तां पश्यति जगाद सः ॥७९॥ रुद्रा पार्श्वेऽस्ति सा मुद्रा,यूयमेवं किमाकुलाः ? । ततो रुद्राऽवदत् रोषात् , सुन्दरस्यास्य सम्मुखम् ॥६८०॥ रे कूट छिन्नगन्धज्ञ, महेरिन्नात्य किं मृषा ?। अङ्गुलीयं मया क्वात्तं, ततो मौनेन संस्थितः।।८१॥ प्रियमित्रेण तत्पार्धात् , सामदण्डभिदादिभिः । मुद्रारत्नं तदादाय, रुद्राया लाघवं कृतम् ॥८२॥ वदन्त्या दुर्वचः कर्म, रुद्रया यत्तदाऽर्जितम् । छिन्ना कनकवत्यास्तु, नासिका तेन कर्मणा ॥८३॥ भूतीभूतेन तैनैव, सुन्दरेण विधेर्वशात् । ज्ञात्वा ज्ञानात् भवं पूर्व, स्थित्वा च तेन विग्रहे ॥ ८४ ॥ युग्मम् । रागोऽभूत्प्रियसुन्दर्या, प्राग्भवे मदनस्य यत् ।। लुब्धो मलयसुन्दा, कन्दर्पस्तेन हेतुना ॥८५ ॥ पूर्व मलयसुन्दर्या, कुमारणामुनाऽपि यत् । सुसाधुभ्यो ददे दानं, जिनधर्मोऽपि पालितः ॥ ८६ ॥ तेनाभ्यां सर्वसामग्री, लब्धोत्तमकुलादिका । तथा मलयसुन्दर्या, यदाक्रुष्टो य-18॥९१ ॥ तीति सः ॥८७॥ विप्रयोगस्तवैवास्तु, सदा साई स्वबन्धुभिः । त्वं राक्षस इवात्यन्तं, भयकारीति भाषितः ॥ ८८ ॥ वारांश्लेष्टुप्रहारैस्त्रीन् , यद्रोषेणाहतो मुनिः । महाबलोऽपि मौनेन, यत्तस्थावनुमोदयन् ॥८९॥ द्वाभ्यामाभ्यां ततः पूर्व,दृढं
999999999999999999中中中中中中中中中中中中中中中中中
Jain Education
For Private Personel Use Only
jainelibrary.org