SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारस्य उपोद्घातः । उपादीयतां शेमुषीधना ! प्रन्थोऽयं यथार्थामिधानः प्रवचनसारोद्धाराख्यः, यद्यपि वृत्तिकारैः 'प्रवचनसारस्य वृत्तिमहमित्युक्त्वा नामा-8 न्तरं प्रोक्तं, पर वस्तुतस्तन्न नामान्तरं, पदैकदेशे पदसमुदायोपचारस्य प्रसिद्धत्वात् , तैरपि प्रवचनसारोद्धार इत्येवामिप्रेतममिधानं, तत | एवैमिः प्रशस्तौ प्रत्यपादि 'प्रवचनसारोद्धारस्य वृत्तिमकरोदतिस्पष्टाम्' तथा च तैः प्रवचनसारोद्धार इत्येव नामोदितं, श्रीमद्भिर्नेमिचन्द्रसूरिमिर्मूलवद्भिस्तु आदौ 'पवयणसारुद्धारं' इति 'पवयणसारुद्धारों इति उपान्त्यान्यगाथयोः स्पष्टमेव प्रोक्तमिदमेव नामेति न किमपि वाच्यमत्र । न च वाच्यं विचारसारः श्रीमत्प्रद्युम्नसूरिशेखरसूत्रितो यः समित्या मुद्रितपूर्वः सोऽभूत् केषांचिदुपयोगिनां पदा र्थानां सारग्राहकः ततः कथमिव नैष उपेक्षणीयः इति !, द्वयोरेतयोर्यद्यपि बहुषु स्थानेष्वैक्यता तथापि बहुषु तेषु पार्थक्यमप्यस्ति, तथा च 8||नैकेन केनापि कस्यापि गतार्थता, विचारसारे तावदधिका एते विषयाः___ अवसर्पिण्या नराणां देहायुःपृष्ठकरण्डकापत्यपालनाहाराः । आरकमानम् । वर्तमानजिनपूर्वभवाः । (६३ पुरुषाः) यतश्युताः । जिनजन्मनगर्यः । जिनगोत्राणि । स्वप्नचतुर्दशकम् । षट्पञ्चाशदिक्कुमार्यः । नात्रमहोत्सवः । जिनजन्मनक्षत्राणि । जिनजन्मराशयः । जिनकुमारराज्यकालः । वरवरिकादानम् । जिनानां दीक्षालिङ्गम् दीक्षाशिबिकाः दीक्षाव्यवस्था दीक्षाकालः प्रतस्थानम् पारणाकारकनामानि छास्थकालः ज्ञानोत्पत्तेः कालः ज्ञानोत्पत्तेः तरुः। समवसरणम् । पारितोषिकदानम् । सर्वसाधुसाध्वीसमा । साध्वतिचारगाथा । पाण्मासिकतपश्चिन्ता । पात्रबन्धाधुपकरणमानम्। आचरणाहेतुः। (आचीर्णाः अर्थाः) युगप्रधानसंख्या। द्रव्याचार्यसङ्ख्या । गच्छरीतिः।। वा Jan Education intenta For Private Personel Use Only
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy