SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 55-45- 45555 आहार १ भय २ परिग्गह ३ मेहुण ४ रूवाओ हुँति चत्तारि। सत्ताणं सन्नाओ आसंसारं समग्गाणं ॥९२३ ॥ संज्ञानं संज्ञा-आभोगः, सा द्विधा-क्षायोपशमिकी औदयिकी च, तत्राद्या ज्ञानावरणक्षयोपशमजन्यमतिभेदरूपा, सा चानन्तरमेवोक्ता, द्वितीया पुनः सामान्येन चतुर्विधाऽऽहारसंज्ञादिलक्षणा, तत्र क्षुद्वेदनीयोदयाद् या कवलाद्याहाराद्यर्थ तथाविधपुद्गलोपादानक्रिया | सा आहारसंज्ञा, तस्या आभोगात्मिकत्वात् , सा पुनश्चतुर्भिः कारणैः समुत्पद्यते, यदुक्तं स्थानाङ्गे-"चउहिं ठाणेहिं आहारसन्ना | समुप्पज्जइ, तंजहा-ओमकुट्टयाए छुहावेयणिजस्स कम्मस्सुदएणं मईए तदट्ठोवओगेणं"ति, तत्र अवमकोष्ठतया-रिक्तोदरतया क्षुद्वेदनी| यस्य कर्मण उदयेन मत्या-आहारकथाश्रवणादिजनितबुद्ध्या तदर्थोपयोगेन-सततमाहारचिन्तयेति १ तथा भयमोहनीयोदयाद्भयोद्धान्तस्य | दृष्टिवदनविकाररोमाञ्चोढ़ेदादि क्रिया भयसंज्ञा, इयमपि चतुर्भिः स्थानरुत्पद्यते, यदुक्तं-"हीणसत्तयाए भयवेयणिजस्स कम्मस्स उदएणं मईए तदट्ठोवओगेणं"ति, तत्र हीनसत्त्वतया-सत्त्वाभावेन भयवेदनीयस्य कर्मण उदयेन मत्या-भयवार्ताश्रवणभीषणदर्शनादिजनितया बुद्ध्या | तदर्थोपयोगेन-इहलोकादिसप्तभयलक्षणार्थपर्यालोचनेनेति २ तथा लोभोदयात्प्रधानसंसारकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रिया परिप्रहसंज्ञा, एषापि चतुर्भिः स्थानरुत्पद्यते, यदुक्तम्-"अविमुत्तयाए लोभवेयणिजस्स कम्मस्स उदएणं मईए तदट्ठोवओगेणं"ति, तत्र अविमुक्ततया-सपरिग्रहतया लोभवेदनीयकर्मण उदयेन मत्या-सचेतनादिपरिग्रहदर्शनादिजनितबुद्ध्या तदर्थोपयोगेन-परिग्रहानुचिन्तनेनेति ३ तथा पुंवेदोदयान्मैथुनाय ख्यालोकनप्रसन्नवदनसंस्तंभितोरुवेपथुप्रभृतिलक्षणा क्रिया मैथुनसंज्ञा, असावपि चतुर्भिः स्थानरुत्पद्यते, यदुक्तम्-'चियमंससोणियाए मोहणिजस्स कम्मस्स उदएणं मईए तदट्टोवओगेणं'ति, तत्र चिते-उपचिते मांसशोणिते यस्य स in Educatan For Private & Personel Use Only Miw.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy