________________
ARRIAXXMARAL
समत्पन्नमतिः षण्मासमध्ये यदि मदीयः कोऽपि इह नागमिष्यति तदा त्वदीयं समीहितं करिष्यामीत्यवोचत, राज्ञाऽपि जम्बूद्वीपजुषां पुरुषाणामत्रागमनमसंभवीति विमृश्य तद्वचः प्रत्यप्रद्यत, इतश्च पाण्डवाः प्रभाते द्रौपदीमपश्यन्तः सादरं सर्वत्रान्वेषणेऽपि तद्वार्तामप्यलभमानाः समप्रमपि वृत्तान्तं वासुदेवाय न्यवेदयन् , वासुदेवोऽपि किंकर्तव्यतामूढो यावदास्ते तावदकस्मानारदमुनिस्तत्र स्वयंकृतमनर्थमवलोकयितुमाजगाम, सर्वत्राप्यस्खलितप्रचारं सञ्चरता भवता किं वापि द्रौपदी दृष्टेति कृष्णेनानुयुक्तः स उक्तवान्-धातकीखण्डेऽमरकङ्कायां नगर्या गतेन मया पद्मनाभनृपस्य सद्मनि द्रौपदी दृष्टेत्यभिधाय सोऽन्यतोऽगमत् , ततः कृष्णः पद्मनृपतिना द्रौपदी हृता एषोऽहं तामिहानेष्यामीति मा मनागपि खेदं विदध्वमिति पाण्डवान् समाश्वास्य महापृतनापरिवृतः पाण्डवैः सह दक्षिणाम्भोनिधितटनिकटमभ्यगात्, पाण्डवा अप्यत्यन्तभीषणमपारं पारावारमवलोक्य स्वामिन्नयं मनसाऽप्यलयः कथं लङ्घनीय इति विष्णुं व्यजिज्ञपन् , विष्णुरपि न काचिचिन्ता भवद्भिर्विधेयेति तानुक्त्वाऽष्टमतपसा सुस्थितनामानं लवणसमुद्रस्वामिनममरमाराधयामास, अथाविर्भूय देवेन किं करोमीत्युक्ते विष्णुरवदत्-सुरश्रेष्ठ! पद्मनाभनृपत्यपहृता धातकीखण्डद्वीपाद् द्रौपदी द्रुतमेव यथा समानीयते तथा कुर्विति, देवोऽपि यथा पद्मनाभपार्थिवस्य पूर्वसङ्गतसुरेणापहृत्य समर्पिता तथा तवाप्यहमर्पयामि यद्वा तं सबलवाहनमम्भोनिधिमध्ये क्षिप्त्वा तामानयामीत्यादि |बहु जल्पितवान् , कृष्णोऽप्यभाषत-नायं यशस्करः पन्थाः, ततः पाण्डवानां ममापि च षण्णां रथानामम्भोधिमध्येन मार्गमव्याहतं कुरु येन स्वयमेव तत्र गत्वा तं च युधि विनिर्जित्य द्रुपदतनयामानयाम इति, सुस्थितेन च तथैव कृते श्रीपतिः पञ्चभिः पाण्डवैः सह द्विलक्षयोजनप्रमाणमपि जलधि स्थलमिवोलकथापरकङ्कापुरीपरिसरोद्याने च स्थित्वा प्रथमं दारुकाख्यदूतप्रेषणेन द्रौपदीमयाचत, पद्मोऽपि स तत्रैव वासुदेवः इह त्वात्मषष्ठोऽप्यसौ मम न किश्चित् ततो गत्वा युद्धाय स्वस्वामिनं सज्जयेति सगर्वमभिधाय युयुत्सुः ससैन्यः सन्ना
Jain Educationala
For Private & Personel Use Only
M
w w.jainelibrary.org