SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ SE %A5 % A नव प्रथितावदातम्। त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो, वध्योऽस्मि चेद भुवनपालन ! हा हतोऽस्मि नवमं स्मरणानि। ॥४०॥ देवेन्द्रवन्ध ! विदिताखिलवस्तुसार !, संसारतारक ! विभो ! भुवनाधिनाथ ! त्रायस्व 81 बृहच्छा॥१२॥ देव ! करुणाहृद ! मां पुनीहि, सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥ ४१॥ यद्यस्ति नाथ ! स्मरणम् ॥ भवदङ्घिसरोरुहाणां, भक्तेः फले किमपि सन्ततिसञ्चितायाः। तन्मे त्वदेकशरणस्य शरण्य ! भूयाः । स्वामी स्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ इत्थं समाहितधियो विधिवजिनेन्द्र !, सान्द्रोल्लसत्पुलककञ्चुकिताङ्गभागाः। त्वद्विम्बनिर्मलमुखाम्बुजबद्धलक्षा, ये संस्तवं तव विभो ! रचयन्ति भव्याः ॥४३॥ जननयनकुमुदचन्द्र !, प्रभास्वराः स्वर्गसम्पदो भुक्त्वा । ते विगलित. मलनिचया, अचिरान्मोक्षं प्रपद्यन्ते ॥ ४४ ॥ युग्मम् ॥ (९) नवमं बृहच्छान्तिस्मरणम् ॥-भो ! भो ! भव्याः ! शृणुत वचनं प्रस्तुतं सर्वमेतद्, ये & यात्रायां त्रिभुवनगुरोराहता भक्तिभाजः। तेषां शान्तिर्भवतु भवतामहदादिप्रभावादारोग्यश्रीधृति मतिकरी क्लेशविध्वंसहेतुः॥१॥ भो ! भो ! भव्यलोकाः ! इह हि भरतैरावतविदेहसम्भवानां समस्ततीर्थकृतां जन्मन्यासनप्रकम्पानन्तरमवधिना विज्ञाय सौधर्माधिपतिः, सुघोषाघण्टा- ॥१२॥ RECCCCCCANCE 4 % 95% Jain Education Intem For Private Personel Use Only Allwww.jainelibrary.org ES
SR No.600104
Book TitleNavsmaranani
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages36
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy