________________
SE
%A5
% A
नव
प्रथितावदातम्। त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो, वध्योऽस्मि चेद भुवनपालन ! हा हतोऽस्मि नवमं स्मरणानि। ॥४०॥ देवेन्द्रवन्ध ! विदिताखिलवस्तुसार !, संसारतारक ! विभो ! भुवनाधिनाथ ! त्रायस्व 81 बृहच्छा॥१२॥ देव ! करुणाहृद ! मां पुनीहि, सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥ ४१॥ यद्यस्ति नाथ !
स्मरणम् ॥ भवदङ्घिसरोरुहाणां, भक्तेः फले किमपि सन्ततिसञ्चितायाः। तन्मे त्वदेकशरणस्य शरण्य ! भूयाः । स्वामी स्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ इत्थं समाहितधियो विधिवजिनेन्द्र !, सान्द्रोल्लसत्पुलककञ्चुकिताङ्गभागाः। त्वद्विम्बनिर्मलमुखाम्बुजबद्धलक्षा, ये संस्तवं तव विभो ! रचयन्ति भव्याः ॥४३॥ जननयनकुमुदचन्द्र !, प्रभास्वराः स्वर्गसम्पदो भुक्त्वा । ते विगलित. मलनिचया, अचिरान्मोक्षं प्रपद्यन्ते ॥ ४४ ॥ युग्मम् ॥
(९) नवमं बृहच्छान्तिस्मरणम् ॥-भो ! भो ! भव्याः ! शृणुत वचनं प्रस्तुतं सर्वमेतद्, ये & यात्रायां त्रिभुवनगुरोराहता भक्तिभाजः। तेषां शान्तिर्भवतु भवतामहदादिप्रभावादारोग्यश्रीधृति
मतिकरी क्लेशविध्वंसहेतुः॥१॥ भो ! भो ! भव्यलोकाः ! इह हि भरतैरावतविदेहसम्भवानां समस्ततीर्थकृतां जन्मन्यासनप्रकम्पानन्तरमवधिना विज्ञाय सौधर्माधिपतिः, सुघोषाघण्टा- ॥१२॥
RECCCCCCANCE
4
%
95%
Jain Education Intem
For Private Personel Use Only
Allwww.jainelibrary.org
ES