SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥२०९॥ Jain Education तव्याः । तद्यथा - एकोनत्रिंशत् सर्वार्थ सिद्धौ एकत्रिंशत् ततश्चतुस्त्रिंशत् सर्वार्थ सिद्धौ अष्टत्रिंशत् ततो द्विचत्वारिंशत् सर्वार्थे षट्चत्वारिंशत् सिद्धौ । तत एकपंचाशत् सर्वार्थे पंचत्रिंशत् सिद्धौ सप्तत्रिंशत् सर्वार्थ सिद्धौ एकचत्वारिंशत् त्रिचत्वारिंशत् सर्वार्थ सप्तपंचाशत् सिद्धौ ततः पंचपंचाशत् सर्वार्थे चतुःपंचाशत् सिद्धौ चत्वारिंशत् सर्वार्थे द्विचत्वारिंशत् सिद्धौ सर्वार्थे षट्सप्ततिः सिद्धौ नवनवतिः पट्उत्तरं शतं सर्वार्थे त्रिंशत् सिद्धौ एकत्रिंशत् सर्वार्थे सिद्धौ षोडशाधिकं शतं शतं सर्वार्थे सिद्धौ एकनवतिः सर्वार्थेऽष्टानवतिः त्रिपंचाशत् सिद्धौ पंचसप्ततिः सर्वार्थ सिद्धौ एकोनत्रिंशं शतं पंचपंचाशत् सर्वार्थे, स्थापना चेयं २९ ३४ ४२ ५१ ३७ ४३ । ५५ ४० ३१ । ३८ ४६ ३५ ४१ | ५७ ५४ ४२ ७६ | २०६ | २१ | १०० | ९८ | ७५ ५५ ९९३० ११६ ९१ ५३ | १२९ । O एषा द्वितीया गण्डिका, अस्यां च गण्डिकायामन्त्य मंकस्थानं पंचपंचाशत् ततः तृतीयस्यां गंडिकायां इदं एवं आदिमं अंकस्थानं, ततः पंचपंचाशत् एकोनत्रिंशत् वारान् स्थाप्यते तत्र प्रथमे अंके नास्ति प्रक्षेपो द्वितीयादिषु च अंकेषु क्रमेण द्विकपंचनवकत्रयोदशादयः पूवोक्तराशयः क्रमेण प्रक्षेपणीयाः प्रक्षिप्यते । इह च आदिमं अंकस्थानं सिद्धौ ततस्तेषु प्रक्षेपणीयेषु राशिषु प्रक्षिप्तेषु सत्सु यद्यत्क्रमेण भवति तावतः २ प्रथमादकात् आरभ्य सिद्धौ सर्वार्थे इत्येवंक्रमेण वेदितव्याः, एवं अन्यासु अपि गंडिकासु उक्तप्रकारेण भावनीयं ॥ १ ॥ उक्तं च- " विसमुत्तरा य पढमा एवमसंख विसमुत्तरा नेया । सव्वत्थवि अंतिल्लं अन्नाए आइमं ठाणं ॥ १ ॥ अउणत्तीसं वारा ठावेउं नत्थि पढम उक्खेवो । सेसे अडवीसाए सव्वत्थ दुगाइउक्खेवो || २ || सिवगइ पढमादीए बीआए तह य होइ सव्वट्टे | इय एगंतरियाई सिवगइसव्वठाणाई || ३ || एवमसंखेजाओ चित्तंतरगंडिया मुणेयव्त्रा । जाव जियसरातुया अजय For Private & Personal Use Only अवचूरिसमलंकृतम् ॥२०९॥ Jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy