SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ नन्दिवत्रम् ॥१८६॥ Jain Education अक्साइआए पंच पंच उवक्खाइआ सयाई एगमेगाए उवक्खाइ आए पंच पंच अक्खा इउवक्खाइआ सयाई एवमेव सपुव्वावरेणं अदुट्ठाओ कहाणगकोडीओ हवंतित्ति समक्खायं, नायाधम्मकहाणं परित्ता वायणा संखिज्जा अणुओगदारा संखिज्जा वेढा संखिज्जा सिलोगा संखिजाओ निजुत्तीओ संखिज्जाओ पडिवत्तीओ संखिजाओ संगहणीओ, से णं अंगट्टयाए छट्ठे अंगे दो सुअक्खंधे एगूणवीसं अझ संखिजाएगूणवीसं उद्देसणकाला एगूणवीसं समुद्देसणकाला संखिज्जा पयसहस्सा पयग्गेणं अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नत्ता भावा आघविज्जंति पन्नविज्जंति परुविनंति दंसिज्जंति निदंसिजंति उवदंसिज्जंति से एवं आया से एवं नाया से एवं विन्नाया से एवं चरणकरणपरूवणा आघविज्जइ । से तं नायाधम्मकहाओ ॥ ६ ॥ अथ केयं व्याख्या? व्याख्यायंते जीवादयः पदार्थाः अनया इति व्याख्या, 'उपसर्गादात०' इति अङ्प्रत्ययः, तथा चाह सूरिः – 'विवाहे णं' इत्यादि, व्याख्यायां जीवा व्याख्यायंते, शेषं आनिगमनं पाठसिद्धं । अथ कास्ता ज्ञाताधर्म्मकथाः १, ज्ञातानि - उदाहरणानि तत्प्रधाना धर्म्मकथा ज्ञाताधर्म्मकथाः । अथवा ज्ञातानि - ज्ञाताध्ययनानि प्रथमश्रुतस्कंधे धर्म्मकथा द्वितीये श्रुतस्कंधे या सु ग्रंथपद्धतिषु ताः ज्ञाताधर्म्मकथाः पृषोदरादित्वात् पूर्वपदस्य दीर्घांतता, सूरिराह - ज्ञाताधर्म्मकथासु 'णं' इति वाक्यालंकारे ज्ञातानां - उदाहरणभूतानां नगरादीनि आख्यायंते, तथा 'दसधम्मकहाणं वग्गा' इत्यादि, इह प्रथमश्रुतस्कंधे एकोनविंशतिर्ज्ञाताध्ययनानि ज्ञातानि - उदाहरणानि तत् प्रधानानि अध्ययनानि द्वितीयश्रुतस्कंधे दश धर्म्मकथाः धर्मस्य - अहिंसालक्षणस्य प्रतिपादिकाः कथा धर्म्म nal For Private & Personal Use Only अवचूरिसमलंकृतम् ॥१८६॥ jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy