________________
नन्दिसूत्रम्
॥१४८॥
1
प्रभूतवस्तुगतयथावस्थितधर्म्मालोचनरूपा संवित् । सर्व इदं आभिनिबोधिकं मतिज्ञानमित्यर्थः । ६ । तदेतद् आभिनिवोधिकं ज्ञानं ॥ संप्रति प्रागुपन्यस्तसकल चरणकरणक्रियाधारथुतज्ञानस्वरूपजिज्ञासया शिष्यः प्रश्नयति
अथ किं तत् श्रुतज्ञानं १, आचार्य आह
से किं तं सुयनाण परोक्खं ? सुयनाणपरोक्खं चोद्दसविहं पन्नतं तं जहा - अक्खरसुर्य, अणक्खरसुर्य, सन्नियं, असन्निसुयं सम्मसुयं, मिच्छसुर्य, साइसुयं, अणाइसुंयं सपज्जवसिअसुंयं, अपज्जवसिअसुंयं गमियसुयं, अगमियसुंयं, अंगपविद्वंसुर्य, अणंगपविद्वंसयं ।
श्रुतज्ञानं चतुर्दशविधं प्रज्ञप्तं, तद्यथा - अक्षरथुतं १, अनक्षरश्रुतं २, संज्ञिश्रुतं ३, असंज्ञिश्रुतं ४, सम्यक् श्रुतं ५, मिध्याश्रुतं ६सादि ७, अनादि ८, सपर्यवसितं ९, अपर्यवसितं १०, गमिकं ११, अगमिकं १२, अंगप्रविष्टं १३, अनंगप्रविष्टं च १४ । ननु अक्षरश्रुतानक्षरश्रुतरूप एव भेदद्वये शेषभेदा अन्तर्भवति तत्किमर्थं तेषां भेदानां उपन्यासः १, उच्यते । इह अन्युत्पन्न मतीनां विशेषावगमसंपादनाय महात्मनां शास्त्रारंभप्रयासो न च अक्षरश्रुतानक्षरश्रुतरूपभेदद्वयोपन्यासमात्रात् अन्युत्पन्नमतयः शेषमेदान - वगंतुमीशते, ततो अव्युत्पन्नमतिविनेयजनानुग्रहाय शेषभेदोपन्यास इति । साम्प्रतं उपन्यस्तानां भेदानां स्वरूपं अनवगच्छन् आद्यं भेदं अधिकृत्य शिष्यः प्रश्नं करोति
Jain Education Konal
से किं तं अक्खरसुयं ? अक्खरसुयं तिविहं पन्नतं तं जहा सन्नखरं- वंजणक्खरं लद्धिअक्खरं । से किं तं सन्नक्खरं ? सन्नक्खरं अक्खरस्स सद्धाणगेइ सेत्तं सन्नक्खरं । से किं तं वंजणक्खरं ?
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥१४८॥
jainelibrary.org