________________
नन्दिसूत्रम् ॥१३६॥
पन्नवर्ग एवं वयासी किं एगसमयपविट्ठा पोग्गला गहणमागच्छंति दुसमयपविट्ठा पोग्गला गहण मागच्छंति तिसमयपविट्ठा पोग्गला गहणमागच्छंति जाव दससमयपविट्ठा पोग्गला गहण मागच्छंति संखिजसमयपविट्ठा पोग्गला गहणमागच्छंति असंखिज्जसमयपविट्ठा पोग्गला गहणमागच्छंति ? एवं वदंतं चोअगं पनवए एवं वयासी-नो एगसमयपविट्ठा पोग्गला गहण मागच्छति, नो दुसमयपोग्गला गहणमागच्छंति, नो तिसमयपविट्ठा पोग्गला गहण - मागच्छति, जाव नो दससमयपविट्ठा पोग्गला गहणमागच्छंति, नो संखिजसमयपविट्ठा गहणमागच्छति, असंखिज्जसमयपविट्ठा पोग्गला गहणमागच्छंति । से त्तं पडिबोहगदितेण । उग्गह इत्यादि, अवग्रहः अर्थावग्रह एकसामयिकः, आंतर्मुहूर्तिकी ईहा, आंतर्मुहूर्तिको वायः, धारणा संख्येयं वा कालं असंख्येयं वा कालं तत्र संख्येयवर्षायुषां संख्येयकालं असंख्येयवर्षायुषां असंख्येयकालं, सा च धारणा संख्येयं असंख्येयं वा कालं यावत् वासनारूपा द्रष्टव्या, अविच्युतिस्मृत्योः अजघन्य उत्कर्षेण अंतर्मुहूर्त्त प्रमाणत्वात् एवं उक्तेन प्रकारेण [कथं ] अष्टाविंशतिविधता इति, उच्यते, चतुर्द्धा व्यंजनावग्रहः, षोढार्थावग्रहः, षोढा ईहा, षडिधोऽपायः, षोढा धारणा इति अष्टाविंशतिविधता, एवं अष्टाविंशतिविधस्य आमिनियोधिक ज्ञानस्य संबंधी यो व्यंजनावग्रहः, तस्य स्पष्टतरस्वरूपपरिज्ञापनाय प्ररूपणां करिष्यामि । कथमित्याह-प्रतिबोधकदृष्टांतेन मल्लकदृष्टांतेन च, तत्र प्रतिबोधयति इति प्रतिबोधकः - सुप्तस्य उत्थापकः स एव दृष्टांतः प्रतिबोधकदृष्टांतः तेन, मल्लकं शरावं तदेव दृष्टांतो मल्लकदृष्टांतः तेन, अथ केयं प्रतिबोधकदृष्टांतेन, इयं व्यंजनावग्रहस्य प्ररूपणा इति शेषः । आचार्य आह-प्रतिबोधक
Jain Education International
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥१३६॥
jainelibrary.org