________________
नन्दिसूत्रम् ॥८७॥
अवचूरि| समलंकृतम्
सुयं हवइ तेर्सि' अत्रायमर्थः तेषां श्रोतॄणां भावश्रुतकारणत्वात् स वाग्योगः श्रुतं भवति, श्रुतं इति व्यवह्रियते इत्यर्थः। सेत्तमित्यादिनिगमनं, तदेतत्केवलज्ञानं, तदेतत्प्रत्यक्षं [ ज्ञानम् ] ।
एवं प्रत्यक्षे प्रतिपादिते सति परोक्षस्य स्वरूपं अनवगच्छन् आह शिष्यः ।
से किं तं परुक्खनाणं । परुक्खनाणं दुविहं पन्नत्तं तं जहा-आभिणिबोहिअनाणपरुक्खं च सुअनाणपरुक्खं च जत्थ आभिणियोहियनाणं तत्थ सुअनाणं। जत्थ सुअनाणं तत्थाभिणिबोहियनाणं । दोऽवि एयाई अन्नमन्नमणुगयाइं तहवि पुण इत्थ आयरिया नाणत्तं पन्नवयंति-आभिनिबुज्झइ त्ति आभिणिवोहियनाणं । सुणेइ त्ति सुअं मइपुव्वं जेण सुअंन मइ सुअपुब्विआ।
अविसेसिआ मइ-मइनाणं च मइअन्नाणं च विसेसिआ सम्मदिहिस्स मइ-मइनाणं । मिच्छदिहिस्स मइ-मइ अन्नाणं । अविसेसिअं सुअंसुअनाणं च सुअ अन्नाणं च, विसेसिअंसुअं-सम्मदिहिस्स सुअं-सुअनाणं मिच्छदिहिस्स सुअं-सुअ अन्नाणं । | अथ किं तत् परोक्षं ? सूरिराह–परोक्षं द्विविधं प्रज्ञप्तं, तद्यथा-आभिनिबोधिकज्ञानपरोक्षं च 'श्रुतज्ञानपरोक्षं च, चशब्दौ खगताज्नेकभेदसूचकौ परस्परसहभावसूचकौ च । परस्परसहभावं एव अनयोः दर्शयति-'यत्र' पुरुषे आभिनिबोधिकज्ञानं तत्र एव श्रुतज्ञानमपि, तथा यत्र श्रुतज्ञानमपि, तथा यत्र श्रुतज्ञानं तत्र एव आभिनिबोधिज्ञानं, आह-यत्र आभिनिवोधिकज्ञानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतज्ञानं तत्र आभिनिवोधिकज्ञानं इति गम्यत एव ततः किं अनेन उक्तेन इति ? उच्यते, नियमतो न गम्यते । ततो
SHOESSORIES SESEOSESAUSIS
॥
७॥
Jain Education
a
l
For Private Personel Use Only
ainelibrary.org
IGHT