SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥८७॥ अवचूरि| समलंकृतम् सुयं हवइ तेर्सि' अत्रायमर्थः तेषां श्रोतॄणां भावश्रुतकारणत्वात् स वाग्योगः श्रुतं भवति, श्रुतं इति व्यवह्रियते इत्यर्थः। सेत्तमित्यादिनिगमनं, तदेतत्केवलज्ञानं, तदेतत्प्रत्यक्षं [ ज्ञानम् ] । एवं प्रत्यक्षे प्रतिपादिते सति परोक्षस्य स्वरूपं अनवगच्छन् आह शिष्यः । से किं तं परुक्खनाणं । परुक्खनाणं दुविहं पन्नत्तं तं जहा-आभिणिबोहिअनाणपरुक्खं च सुअनाणपरुक्खं च जत्थ आभिणियोहियनाणं तत्थ सुअनाणं। जत्थ सुअनाणं तत्थाभिणिबोहियनाणं । दोऽवि एयाई अन्नमन्नमणुगयाइं तहवि पुण इत्थ आयरिया नाणत्तं पन्नवयंति-आभिनिबुज्झइ त्ति आभिणिवोहियनाणं । सुणेइ त्ति सुअं मइपुव्वं जेण सुअंन मइ सुअपुब्विआ। अविसेसिआ मइ-मइनाणं च मइअन्नाणं च विसेसिआ सम्मदिहिस्स मइ-मइनाणं । मिच्छदिहिस्स मइ-मइ अन्नाणं । अविसेसिअं सुअंसुअनाणं च सुअ अन्नाणं च, विसेसिअंसुअं-सम्मदिहिस्स सुअं-सुअनाणं मिच्छदिहिस्स सुअं-सुअ अन्नाणं । | अथ किं तत् परोक्षं ? सूरिराह–परोक्षं द्विविधं प्रज्ञप्तं, तद्यथा-आभिनिबोधिकज्ञानपरोक्षं च 'श्रुतज्ञानपरोक्षं च, चशब्दौ खगताज्नेकभेदसूचकौ परस्परसहभावसूचकौ च । परस्परसहभावं एव अनयोः दर्शयति-'यत्र' पुरुषे आभिनिबोधिकज्ञानं तत्र एव श्रुतज्ञानमपि, तथा यत्र श्रुतज्ञानमपि, तथा यत्र श्रुतज्ञानं तत्र एव आभिनिबोधिज्ञानं, आह-यत्र आभिनिवोधिकज्ञानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतज्ञानं तत्र आभिनिवोधिकज्ञानं इति गम्यत एव ततः किं अनेन उक्तेन इति ? उच्यते, नियमतो न गम्यते । ततो SHOESSORIES SESEOSESAUSIS ॥ ७॥ Jain Education a l For Private Personel Use Only ainelibrary.org IGHT
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy