________________
नन्दिसूत्रम् ॥७३॥
अवचूरिसमलंकृतम्
SAKAL
संजयसम्मदिहिपज्जत्तगसंखेजवासाउयकम्मभूमियगम्भवतियमणुस्साणं, जइ अपमत्तसंजयसम्मदिहिपजत्तगसंखेजवासाउयकम्मभूमियगन्भवतियमणुस्साणं, किं इड्डीपत्तअपमत्तसंजयसम्मदिहिपज्जत्तगसंखेजवासाउयकम्मभूमियगम्भवक्कंतियमणुस्साणं अणिढिपत्तअपमत्तसंजयसम्मदिद्विपजत्तगसंखेजवासाउयकम्मभूमियगन्भवतियमणुस्साणं ?
गोयमा! इड्डीपत्तअपमत्तसंजयसम्मदिद्विपज्जत्तगसंखेजवासाउयकम्मभूमियगन्भमणुस्साणं, नो अणिहीपत्तअपमत्तसंजयसम्मदिट्ठिपज्जत्तगसंज्जवासाउयकम्मभूमियमणुस्साणं मणपज्जवनाणं समुपज्जई। तं च दुविहं उप्पज्जा तंजहा । उज्जुमई य विउलमई य।। । ये पुनः करणानि शरीरेन्द्रियादीनि न तावनिर्वयन्ति, अथवाऽवश्यं निवर्तयिष्यन्ति ते करणापर्याप्तकाः, इहोभयेषामपि अपर्याप्तानां प्रतिषेधः, उभयेषामपि विशिष्टचारित्रप्रतिपत्त्यसम्भवात् , तथा सम्यक् अविपरीता दृष्टिर्जिनप्रणीनवस्तुप्रतिपत्तिर्येषां ते सम्यग्दृष्टयः, मिथ्या-विपरीता दृष्टिर्येषां ते मिथ्यादृष्टयः, सम्यक् (च) मिथ्या च दृष्टिर्येषां ते सम्यनिध्यादृष्टयः, येषामेकस्मिन्नपि (च) वस्तुनि तत्पर्याये वा मतिदौर्बल्यादिनैकान्तेन सम्यक्षरिज्ञानमिथ्याज्ञानाभावतो न सम्यक् श्रद्धानं नाप्येकान्ततो विप्रतिपत्तिः | ते सम्यगमिथ्यादृष्टयः, उक्तं च शतकबृहत् चूर्णौ 'जहा णालिकेरदीववासिस्स खुहाइयस्सवि एत्थ समागयस्स ओयणाइए अणेगविहे ढोइए । तस्स आहारस्स उवरिं न रुई न य निंदा, जओ तेण सो ओयणाइओ आहारो न कयाइ दिट्ठो ना वि सुओ, एवं सम्मामिच्छ
१-महया ओहिनाणिणो मणपजवनाणं उप्पजति ति अण्णे नियम भगति' इति नंदिचूर्णी
॥७३॥
Jan Education
a
l
For Private
Personel Use Only
Frainelibrary.org