________________
पुष्पिका
सुमतिसाधु० श्रीदशबैक
महिम्मदराज्ये व्यापारी तनियुक्तः सं०सोमदत्तपंचकुलप्रतिपत्त्यै ॥ श्रीमद्धर्मभृतां वरिष्टतपसां पू०सत्यविशालप्रभृतीनां महात्मनां तेषामध्ययनार्थ पुस्तकमिदमलिखापयत् द्युम्नेन स्वार्थ तथा परोपकाराय ॥ [श्रीगणेशाय । श्रीवक्रतुठाय ॥] शुभं भवतु ॥
श्रीआणंदविमलमूरिगुरुभ्यो नमः पं०वीरविमलगणि ।
॥ २२२॥
॥ इति भगवच्छय्यं भवश्रुतकेवलिनियूढं श्रीमत्सुमतिसाधुमरिणा भवविरहाङ्कितबृहट्ठीकोद्धृतवृत्त्युपेतं ।
श्रीदशवैकालिकं समाप्तम् ।
श्रेष्ठिदेवचन्द्रलालभाई-जैन-पुस्तकोद्धारे ग्रन्थाङ्कः॥
२२२॥
Jain Education Inteme
For Private
Personel Use Only
www.jainelibrary.org