________________
धर्म.
॥२०२॥
| दिनान् कति गौरवेण, संस्थाप्य दशमे दिने । तेनानन्दपुरे प्रैषि, सोऽनेकखेचरान्वितः ॥ ७६ ॥ बन्धुमत्या समं तत्रागतं ज्ञात्वा कुमारकम् । प्रवेशः कारितस्तस्य, नगर्यां भूभुजोत्सवात् ॥ ७७ ॥ राजोचे किं वर्णयामि, ज्ञानं वा ते पराक्रमम् ? । अज्ञानात् खेचराद्येन, वालिताऽसौ सुता मम ॥ ७८ ॥ राज्ञा तं सद्वरं ज्ञात्वा सुता तस्य विवाहिता । समयं गमयामास, सुखेन स कुमारराट् ॥ ७९ ॥ इतश्च पुष्पभद्राख्ये, पुरे श्रीपुष्पचूलराट् । ज्ञात्वा क्वचिद्रतं पुत्रं, हृदि दुःखं महद्दधौ ॥ ८० ॥ सुतस्यान्वेषणे राज्ञा, प्रेषिता निजपुरुषाः । मुस्ते पृथिवीपीठे, देशग्रामपुरादिषु ॥ ८१ ॥ तत्र ज्ञातः स तैर्यस्मात्, तद्गुणैर्वासिता मही । भाग्यादिसद्गुणो मर्त्यः, प्रच्छन्नः किं हि तिष्ठति ? ॥ ८२ ॥ | चरेभ्यस्तत्र विज्ञाय, पुत्रं राज्ञाऽथ प्रेषिताः । तस्याह्नानाय मन्त्रीशास्ते चानन्दपुरे गताः ॥ ८३ ॥ तदानन्द पुरेशेन, सूरसिंहेन भूभुजा | गंतुकामाय जामात्रे, स्वीयं राज्यार्द्धमर्पितम् ॥ ८४ ॥ गजा दशसहस्त्राश्च, लक्षसङ्ख्यास्तुरङ्गमाः । षट्सहस्रा रथा दत्ताः, पञ्चलक्षणि पायकाः ॥ ८५ ॥ | भाण्डागारार्द्धवित्तं च दत्त्वा भूपतिना ततः । सुतासंयुक्तयामाता, प्रेषितोऽथ स्वके पुरे ॥ ८६ ॥
Jain Educationtional
For Private & Personal Use Only
महा.
॥२०२॥
ww.jainelibrary.org