________________
धर्म. ॥११९४ ।।
Jain Educatio
स प्रोचे पञ्चकन्यानां सिंहनादः पिताऽस्म्यहम् । हे चन्द्रोदय ! सम्बन्धं, शृणु त्वं कथयामि यम् ॥३१०॥ वने प्राग् नृपः समरविजयो यस्त्वया जितः । कमलोत्पलनामानौ, ज्ञेयौ द्वौ तस्य नन्दनौ ॥ ११ ॥ कमलेन ततो वैराद्भुवनश्रीर्हता रथात् । तव शून्यं रथं मुक्त्वा, वैताढ्ये स द्रुतं गतः ॥ १२ ॥ द्वितीयेनोत्पलेन त्वं, मुक्तः प्रासादतः क्षितौ । अदृष्टं च कृतं गेहूं, मत्पुत्रीपञ्चकं हृतम् ॥ १३ ॥ सोऽपहृत्य सुतास्ता मे, यावद् याति निजस्थितिम् । तावत्सिंहासनं शीघ्रं, कम्पितं निश्चलं मम ॥ १४॥ | मया विद्या ततः पृष्टाऽऽसनं मे कम्पते कथम् ? । देव्या तत्कथितं ज्ञानान्नन्दिनीहरणं मम ॥ १५ ॥ निपात्याथ स्फुरद्रोषादुत्पलं तं निजौजसा । गृहीत्वा च सुताः पञ्च त्वत्समीपेऽहमागतः ॥ १६ ॥ इति श्रुत्वा कुमारोऽपि, जहर्ष निजमानसे । अथोवाच कुमारं तं खेचरो मेघवाहनः ॥ १७ ॥ श्रूयतां हे कुमारेन्द्र !, पुरा नैमित्तिकेन मे । मत्पुत्र्या नरमोहिन्यास्त्वं वरो भाषितो महान् ॥ १८ ॥ त्वामत्रस्थमहं ज्ञात्वा कन्यायुक्तः समागतः । सत्यीकुरु वचो ह्येतत्, तत्कुमारेण मानितम् ॥१९॥ तस्या अपि कृतं तत्र, पाणिग्रहणमुत्तमम् । सपुण्या यत्र गच्छन्ति, भवेयुस्तत्र सम्पदः ॥ ३२० ॥
rational
For Private & Personal Use Only
महा.
॥१९४॥
www.jainelibrary.org