SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ भूपालश्चक्रवर्ती हलमुशलधरो वासुदेवस्तदन्यो, यो वा विद्याधरेन्द्रः फणिपतिविहिताशेषविद्याप्रसादः । ये चेशा व्यन्तराणां वरभवनसदां ज्योतिषां स्वर्गिणां वा. श्रीतीर्थेशाश्च तेषामपि पदममलैः प्राप्यते पूर्वपुण्यैः॥१॥ यन्निद्रा क्षयमेति पालयति यढेला जलानां निधिर्यत्तापापदमम्बुदः शमयते यद्दिव्यतः शुध्यते । यद्वृद्धिर्वपुषामुषाःक्षपयितुं भानुर्यदुज्जृम्भते, विश्वं यच्च विभर्ति भूतनिवह(ह)स्तद्धर्मविस्फूर्जितम्॥२॥ यो धीमान् कुलजः क्षमी विनयवान् दाता कृतज्ञः कृती, रूपैश्वर्ययुतो दयालुरशठो दान्तः शुचिस्सत्रपः। सद्भोगी दृढसौहृदो मधुरवाक् सत्यव्रतो नीतिमान् , बन्धूनां निलयो नृजन्म सफलं तस्येह चामुत्र च३/ अथोचे स्वामिनं शिष्यो, गौतमो गणनायकः । भगवंस्त्वत्प्रसादेन, श्रुतः शीलगुणो जनैः॥४॥ धर्मकल्पद्रुमे शाखा, तृतीया या तपोमयी । तत्फलं श्रोतुमिच्छामि, भव्याः शृण्वन्तु चापरे ॥ ५॥ ततो योजनगामिन्या, मेघगम्भीरया गिरा । सर्वसंशयहारिण्या, प्रोवाच चरमो जिनः ॥६॥ Join Education a l For Private Personal Use Only A anbraryong
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy