SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ ॥१॥ श्रीकामधेनुकल्पद्रुचिन्तामणिसमः सदा । चिन्तितार्थप्रदो ध्येयः, श्रीगोतमगणाधिपः ॥ ७ ॥ यस्याः प्रसादतो ग्रन्थान् रचयन्ति कवीश्वराः । सारदा वरदा सास्तु शास्त्रसागरपारदा ॥ ८ ॥ धर्मः शर्मप्रदो लोके, धर्मो दुष्कर्मघातकः । धम्म माता पिता स्वामी, धम्र्म्मो जयति सर्वदा ॥ ९ ॥ त्रिविष्टपमयी भूभिः पुरं श्रीजैनशासनम् । विनयक्षान्तिसद्वृत्तपवित्रजनपूरितम् ॥ १० ॥ ज्ञानपीठं दृढस्थानं, तद्व्याख्या वेदिका वरा । सिंहासनं विचारः स्यात्, सम्यक्त्वं छत्रमुत्तमम् ॥ ११ ॥ पट्टदेवी मनःशुद्धिः कुमारः सुकृतोदयः । विवेकश्रीर्महामात्यः, सिद्धान्तः सन्धिकारकः ॥ १२ ॥ सङ्घः सैन्यं भवेद् यस्य, सोऽयं श्रीधर्म्मभूपतिः । संसेव्यतां प्रतिदिनं दत्ते रत्नत्रयीं, यथा ॥ १३ ॥ ॥ चतुर्भिः कलापकम् ॥ अस्य श्रीधर्मभूपस्य, यो हि नाज्ञां विलङ्घयेत् । सोऽवाप्नोति परं सौख्यं, विषमेऽपि कलौ युगे ॥ १४ ॥ यतः | निर्बीजा पृथिवी गतौषधिरसा विमा विकर्म्मस्थिता, राजानोऽर्थपराः कुधर्मनिरता नीचा महत्वं गताः । For Private & Personal Use Only Jain Educationational महा. ॥१॥ ww.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy