________________
सिरिसंतिनाहचरिए
छिज्जउ सीसं अह होउ बंधणं, चयउ सव्वहा लच्छी पडिवन्नपालणेसु पुरिसाणं जं होई तं होउ || २४२६ ॥ जं अज्जियं चरितं देसूणाए वि पुव्वकोडीए । तं पि कसाइयमेत्तो नासेइ नरो मुहुत्ते ॥ ५५६२ || जं अज्जियं समीखल्लएहिं तव नियम- बंधमइएहिं । मा हु तयं कलहंता, छड्डेहिह सागपतेहि ||५५६३ ॥ जं अन्नाणी कम्मं खवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेण ॥२२८८॥
जे इंदिएहि पुरिसा न होंति मरणे वि लंपडसहावा । ते महमुणिणो व्व दढं न य उम्मग्गं पवज्र्ज्जति ॥ २९३६ ॥ जं उयरं अइरुइरं विभावियं मोहमोहियमणेहिं । तं असुइनिवहसंपूरियं व, किर कोट्ठयं मुणह ॥ ५७४८ ॥
जं जं कप्पइ चित्तम्मि जीवो कज्जं मणिच्छियं । तं तं संपाडए सव्वं सीलं कप्पहुमोवमं ॥ ९३ ॥
जं जम्मंतरि कम्मु किउ जीवि असुहु मणेण । तं चूरिज्जइ नित्तुलउं रसमसतवलोढेण ||३७३६|| जंपि मुहं अइरम्मं विसदृकंदोट्टसच्छहं कलियं । तं पि गलंतयलालाकरालियं किं न भावेह ? || ५७४६ ॥ जं पि वरंगं णीसेसविसयरससुहसमूहयं मुणियं । तं बीभच्छं असुईपवाहनिज्झरणमिइ मुणसु ॥ ५७५०|| जइ जीवियं पि दिज्जइ रायणुरत्तेण केण वि णरेण । नारी तहवि ण घिप्पड़, ता धी धी धीसहावस्स ॥५०५९॥ जइ नेच्छसि पडि जे संसारमहासमुद्दमज्झम्मि । नवजाणवत्तसरिसं तो पव्वज्जं पवज्जाहि ॥ २७११ ॥ जइ नेच्छसि निवडेडं संसारमहागहीरकूवम्मि । नवदढरज्जुसरिच्छं तो पव्वज्जं पवज्जाहि ॥ २७१२||
जइ नेच्छसि वसितं जे भवगुत्तिहरम्मि भीसणतरम्मि। तस्सुग्घाडणविज्जं तो पव्वज्जं पवज्जाहि ॥ २७१३ ||
२५५
सुपुरुषे कपायत्यागे
६६७
कषायत्यागे ६६७
ज्ञानमाहात्म्ये २४३
३४५
उत्तमपुरुष
नारीउदरे
शीले
तपसि
४५०
६८९
नारीमुखे ६८९ नारीगुह्याङ्गे नारीस्वरूपे ६१५ प्रव्रज्यायाम् ३१९
६८९
१७
परिशिष्टम्
प्रव्रज्यायाम् ३१९
प्रव्रज्यायाम् ३१९ * ९४०