________________
सिरिसंतिनाहचरिए
भंडागाराओ णा वित्थालंकारमाइयं । आणेउं भूसिया बाला 'धूय'त्ति पडिवजिउं ॥ ३४१ || ४५० ॥ धणदत्तो वि एण हक्कारित्ता पयंपिओ । 'पुण्णमंतो तुमं चेव एत्थ एक्को गणिजसि ||३४२ || ४५१॥ जेण ते पाविया एसा बहुरूव-गुणालया । मच्चलोगम्मि दुल्लंभा नामं तेलोक्कसुंदरी' ॥३४३॥४५२॥ सोऊणेयं तओ सेट्टी रोमंच्चइयगत्तओ । जाओ कयंबपुष्पं व मेहधारासमाहयं ॥ ३४४ ॥ ४५३ ॥ जंप 'देव ! देवाणं गुरूणं च पसायओ । होंति जीवा किमच्छेर, सव्वकल्लाणभाइणो ॥ ३४५ ॥ ४५४ ॥ ता देव ! देहि आएसं जेण नेमि इमं गिहे' । राया वि जंपए 'एवं, किंतु एयं पि ते सिंहं ॥ ३४६ ॥ ४५५ ॥ जं मए कारिये तुंग एईए कारणेण उ । ताऽलंकरेहि तं चेव किमन्नेण पओयणं ? ' ॥ ३४७ ॥ ४५६ ॥ तेणाऽवि भाणियं 'देव ! आएसो ते पमाणयं । किंतु मंगलकज्रेण नेमि ताव सयं सिंहं ॥ ३४८ ॥४५७॥ रण्णा विसजिओ इ सपुत्तं सगिहे बहुं । बद्धावणयमाईयं काउं सव्वं पि सोहणं ॥ ३४९ ॥ ४५८ ॥ रायदिने गिहे जाइ सकलत्तो पुत्तसंजुओ । तेलोक्कसुंदरीए य सीहराया विसजिओ ॥३५०॥४५९॥ 'जाहि, बेसं च सेन्नं च तायस्सेयं समप्पय । सुयं दिटुं च वित्तंतं णीसेस पिं कहेजस' ||३५१ ||४६०॥ एवं विसजिओ सीहो बच्चई विमणम्मणो । पत्तो चंपाए णयरीए पडिहारणिबेइओ ॥ ३५२ ॥ ४६१ ॥
१. तालंकारेहि पा० । तालक्ररेह का० ।। २. च पा० ॥
#505050505050.
मंगलकलसकहाणीयं
४९