SearchBrowseAboutContactDonate
Page Preview
Page 947
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः सिरिसंति -: प्रशस्तिः :नाहचरिए अत्थि धरित्तीए इह पइडिओ चउमहल्लसाहालो । सुमणसउणाहिवासो कोडियगणणामपवरतरू ॥१॥ तस्स वइराभिहाणा साहा अचंतवित्थडा जाया । तीए सिरिचंदकलं कुसुमं व समुञ्जलं सहइ ॥२॥ तस्स य फलसारिच्छो समत्थसउणाण विहियउवयारो । खंतिरमणीयहारो णिचं चिय उज्जयविहारो ॥३॥ *णवमेहसरिससद्दो कोहाइकसायजणियउवमद्दो । आगामियपवरभद्दो सूरी णामेण जसभद्दो ॥४॥ जेण य णीरोगेण वि संलिहिऊणं दढं णियसरीरं । उजेंतसेलसिहरे चउविहाहारचाएणं ॥५॥ सिरिपुण्णातल्लगच्छुत्भवेण कयमणसणं विहाणेण । कलिकाले वि हु वटुंतयम्मि दिवसाई तेरस उ ॥६॥ तस्स य सिरिपज्जुण्णो हयपत्रुण्णो असेसगुणपुण्णो । सीसो अइसुपसण्णो संजाओ णऽण्णसमपुण्णो ॥७॥ सव्युत्तमसुइसुहओ वाइज्जतो जणेण अणवरयं । ठाणयपगरणरूवो जस्स जए भमइ जसपडहो ॥८॥ वायरण-तक-सिद्धंत-कव्व-ऽलंकारकणयकसवट्टो । णिस्संबद्धविहारी महीयले विहरिओ सययं ॥९॥ तस्स वि सीसो जाओ सिरिगुणसेणो विसिटुगुणसेणो । णिद्दलियसयलएणो जसेण जियजण्हवीफेणो ॥१०॥ णिहयमयणारिदप्पो जेणं णिच पि पालिओ कप्पो । जो संजमे अणप्पो भवणइतरणम्मि वरतप्पो ॥११॥ वक्खाणचारुमयरंदलंपडुप्पेहडेहिं अणवरयं । सोयारयभमरेहिं सेविजइ जस्स पयकमलं ॥१२॥ १. दृश्यतां चतुर्थं परिशिष्टम् ।। २. सत्तत्तुमुहो सुइ° पा० । सत्तमुहो सुइ का० ।। ८९७
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy