________________
सिरिसंतिनाहचरिए
देवाविहु असमत्था पडिछंदं जस्स तारिस काउं । चत्तालीसधणुच्चं देहं सिरिसंतिणाहस्स ॥४१॥७३४८ ॥ विहु जम्मप्पभई कम्मक्खयजा य देवजणिया य । चउ- इगदस-इगुवीसं चउतीसं अइसया जाया ||४२ ।। ७३४९ ॥ तिहुयणनाहत्तणसूयगाई पवराई तह य जायाई । कंकेल्लिमाइयाई अटुमहापाडिहेराई ॥ ४३ ॥ ७३५०॥ सोहि सिरिं प्रायइ कंकेल्लितरुवरो रम्मो । जिणदेहसमुच्चत्तणपमाणओ बारसगुणो उ ॥४४॥ ७३५१ ॥ इय केत्तिया उ भन्नउ तिहुयणनाहस्स संतिया रिद्धी ? । जं जं किंचिवि पवरं जिणनाहाणं भवे तं तु ॥ ४५ ॥ ७३५२॥ इय तिहुयणेक्कमंगलनिलओ सिरिसंतिणाहजिणइंदो । पणुवीससहस्साइं वासाणं संजमं काउं ॥ ४६ ॥ ७३५३ ॥ एगेणं वरिसेणं ऊणाई केबलित्तणं विहिउं । भव्वारविंदभाणू विहरंतो गाम- नगरेसु ॥४७॥ ७३५४ ॥ संपत्तो य कमेणं सुर-नर-तिरिओहवंदियच्चलणो । सम्मेयसेलसिहरे रमणिज्जे नगवरे तुंगे ||४८||७३५५॥ जो यरयण-मणि-कणय-रयएहिं सुविचित्तओ, गरुयसिहराण रिद्धीए सुविभत्तओ ।
असुर- सुर-मणुयमिहुणेहिं संसोहिओ, पवरपायवगणोहेहिं परिखेविओ ॥ ४९ ॥ ७३६५ ।। हरिणमाईहिं जीवेहिं निच्चाउलो, विविहअच्छरियसोहाए सोहाउलो ।
एरिसे तम्म अचंतसुमणोहरे, चडइ सिरिसंतिजिणनाहु अइसुंदरे || ५० || ७३५७ ॥
१. दृश्यतां चतुर्थं परिशिष्टम् ॥ २. कंकिल्लि पा० विना ॥
99999999999
सिरिसंतिजिदिस्स
निव्वाणं
८८४