________________
सिरिसंतिनाहचरिए
सिरिसंतिजिणिंदस्स देसणा
अहवा वि हु एक्कारस विहेज पडिमाओ सम्ममुवउत्तो । ताणं पि अभावम्मि गेण्हइ संथारए दिक्खं ॥२०७॥७२३०॥ तत्तो तिह चउहा वा गिण्हइ अह अणसणं महासत्तो । सुगुरूण पायमूले सम्म वडूढंतपरिणामो ॥२०८॥७२३१॥ आराहणाइंगथे सम्म गुरुवयणनिग्गए सुणइ । संवेगरंगमणहं उप्पायतो निए चित्ते ॥२०९॥७२३४॥ एत्थ वि पंचऽइयारा बजेयव्या सुहेण चित्तेण । इहलोगे परलोगे जीविय-मरणे य आसंसा ॥२१०॥७२३५॥ कामे भोगे य तहा न हु कायव्या कयाइ सड्ढेण । एत्थं पुण दिटुंतो पुव्वं चिय साहिओ तुज्झ ॥२११॥७२३६॥
सुलसस्स उ चरियम्मि सड्ढो जिणसेहरो ति नामेण । जेणं कूवयमाझे आवइपडिएण धीरेण ॥२१२॥७२३७॥ * वियणाए समुदयम्मि बट्टतेणाऽहियासिउं तं तु । सुहभावभावणाए विहिया सलेहणा परमा ॥२१३॥७२३८।।
एवं अन्नेणाऽवि हु दिटुंतं तस्स भाविउ चित्ते । सम्मं च विहेयव्या एसा आराहणा परमा ॥२१४॥७२३९॥ पावेह जेण तुडभे कम्मं खविऊण पवरसिवसोक्खं । अहवा वि देवलोए लहुईकयकम्मया जाह ॥२१५॥७२४०॥ ता एसो दुविहो वि हु धम्मो तुभं मए समक्खाओ । जे पढमम्मि असत्ता ते गिहिधम्म पवजंतु ॥२१६॥७२४१॥ जेण इमो विहु सम्म कीरतो सुद्धभावचित्तेण । पारंपरयकमेणं नेइ परं परमनेव्वाणं" ॥२१७॥७२४२॥
एवं च सोऊण भगवओ मुहारविंदविणिग्गयं वयणमयरदामयं हरिसभरनिभरा अमयसित्त ब्व जाया सव्वा वि परिसा । एत्थंतरम्मि य समुद्दलिजमाणचारित्तावरणीयकम्मसंघाओ पवडूढमाणसुभ-सुभतर-सुभतमसंजमकंडयविसेसो १. दश्यला चतुर्थ परिशिष्टम् ।। २. कीरतो भावसुद्धचित्तेण जे० ।।
८७४