________________
सिरिसंतिनाहचरिए
मंगलकलस* कहाणयं
जाइ उज्जेणिमग्गेणं वजंती उप्पयाणयं । पत्ता कमेण सा तत्थ सुयं रण्णा जहा इहं ॥२५८॥३६७॥ "चंपापुरीए रायस्स पुत्तो बलसमन्निओ । कुमारो आगओ एत्थ" तओ राया ससंभमो ॥२५९॥३६८॥ णिग्गओऽभिमुहं तस्स सव्वसामग्गिसंजुओ । उज्जेणीए पवेसेइ सयम्मि तह मंदिरे ॥२६०॥३६९॥ पडिवत्तिं बिहेऊणं हरिसिओ भणई णिवो । 'पुत्त ! अच्छसु णिचितो, णिय एवं पि ते गिह' ॥२६१॥३७०॥ 'आएसो' त्ति कुमारेण जंपिए देइ विडहरं । कुमारो वि तहिं ठाइ परिवारसमन्निओ ॥२६२॥३७१॥ णिरूवेइ णिए गोहे 'सोहित्ता मज्झ साहह । कीए दिसाए एत्थऽत्थि जलं सुस्साउ सीयलं ?' ॥२६३॥३७२॥ जाणित्ता साहियं तेहिं 'रायउत्त ! वर जलं । णयरीए बहि पुव्वाए दिसाए अत्थि पायसो' ॥२६४॥३७३॥ एवं सोउ कुमारो वि सयं गतूण जोयइ । मग्गासन्नम्मि णीरस्स पएसं गिहजोगयं ॥२६५॥३७४॥ विन्नवइ तो णिवं 'देव ! जहा अम्हाण कीरउ । गेहं एयम्मि आणम्मि णिराबाहमिमं जओ' ॥२६६॥३७५॥
तत्तो रण्णा समाइट्टा सुत्तहारा जहा 'लहुं । करेह एत्थ आणम्मि पासायं सत्तभूमिय' ॥२६७॥३७६॥ * आएसेण णरिंदस्स तेहिं णिम्माविओ लहुं । चित्ताणंदकरो रम्मो तुंगो पासायणायगो ॥२६८॥३७७॥
पूरिओ धण-धन्नेहिं सव्वसामग्गिसंजुयं । काउं पवेसिओ तत्थ कुमारो सुहवासरे ॥२६९॥३७८॥
१. तत्व जे० ।। २. णियन्तो पा० ।।