SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए * सावगस्स सुद्दगस्स अक्खाणयं एवं चिंतंतो सो गेहाओ विणिग्गओ तयं मोत्तुं । कस्स वि वत्तमकहिउं चलिओ अह अन्नदेसम्मि ॥५॥६९००॥ तओ संभावियपिययमाकलंकसल्लसल्लियहियओ वच्चइ अणवरयपयाणएहिं । वचतो य मोत्तूण बहूणि देसंतराणि पत्तो आयासतिलयपव्वयस्स तलवट्टे । तत्थ य दीहरऽद्वाणलंघणपरिस्संतो जाव वीसमइ ताव ऽियं से चित्ते, जहा- "किमणेण बहुदुक्खभरघरेण सरीरेण ? ता एत्थ पव्वए समारुहिऊण पाडेमि अत्ताणयं" । एवं च चिंतिऊण चडिओ तस्स पव्वयस्स एगम्मि पएसे जाव पेच्छए उवरिहत्तं वच्चंतयं मग्गं । तओ चिंतियमणेण- "हंत ! आरुहामि ताव ५ पव्वयसिहरमेएण मग्गेण, तओ उवरिमतलं पेच्छिऊण अत्ताणयं मेल्लिस्सामि" | परिभाविऊण समारुहिउमाढत्तो । तओ अइउच्चत्तणाओ रम्मत्तणाओ य पव्वयस्स कोउगेण वणफलाइकयाहारो समारूढो बहूहि दिणेहिं पव्वयग्गे । तओ दटुण य एगत्थप्पएसे छिन्नटंकं चिंतियमणेण- "हंत ! पूरियं कोउग, दिटु पव्ययउवरिमतलं, संपयं पुष एत्थ उदृकप्पएसे घत्तिऊण अत्ताणयं वावाएमि" । तओ 'नमो अरहताणं' ति भणमाणेण मुक्को अप्पा । दिवो य पडमाणो कहिंचि दिव्ववससमागयाए वइरोट्टाए । तओ झल्लिओ काऊण करसंपुडं । मुक्को निराबाहभूमीए । पच्छन्नसरीरत्तणओ य न य दिवा तेण भगवई । चिंतिउं च पवत्तो- "हंत ! किमेयमेवंविहमपुव्वकरणं लक्खिाइ ? जओ एयाओ वि अणेयदिणसमारोहणिज्जपव्वयाओ पडिओ वि न मओ, न य दुक्खाविओ ति, ता किं करेमि जओ मरि पिन ८४३ १..घेत्तेऊण का०|२. अप्पाणयं पा०विना ।।
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy