________________
सिरिसंतिनाहचरिए
रण्णो सूरपालस्स अक्खाणयं
किंचि जंपियं तं तुम्ह ससुरएण बीयपासहिएण सव्वं निसामियं, तओ में अंबाडिऊण एवं निरूवियं' । ताहिं पि कहियं सब पि सीलमईए । तं चायन्निऊण किंचि किंची मन्नुणा अधिईसंपन्ना जाया । तओ रयणीए एगंतगया पुच्छिया सूरपालेण, जहा- 'पिए ! किमुव्विग्गा विय लक्खिजसि ? किं वा सासुयं तुह अवन्नाए परिवेसमाणिं पेच्छामि ? किं अविणओ को विकओ? किं वा विणासियं किंचि घरमज्झे? एयं च सव्वं सविसेस साहेहि' । तीए जंपियं- 'नाह ! न ताव मए अविणओ कोवि कओ, न य विणासियं किंचि, जं पुण अधिईकारणं अंबाए य अवन्नापरिवेसणं तत्थ कारणमत्थि, तं च न अजउत्तस्स वि पुरओ किंचि अकहणीयमत्थि त्ति काउं सव्वं कहिज्जइ त्ति भणिऊण सव्वं साहियं पुव्वुत्तं' । तओ सूरपालो वि तमायण्णिऊण चिंतिउमाढत्तो, अवि य"पेच्छह तायंबाण बुद्धीए पगरिसत्तणं जेण । एवंविहं पि इत्थीरयणं एवं परिभवियं ॥३५॥६८८६॥ पेच्छह मणोरहाणं पि अंतरं होई एत्थ अइगरुयं । अहवा मणोरहेहिं वि लहुया गरुया मुणिजंति ॥३६॥६८८७॥ ता मह भन्जा एसा उदारचित्ता उदारगुणकलिया । होही बहुनारीणं मज्झम्मि उत्तमा एत्थ ॥३७॥६८८८॥ ता किं संपइ परिचिंतिएण इमिणा इमम्मि विसयम्मि । तं किंपि करेमि इमीए जेणं मणवंछियं होई" ॥३८॥६८८९॥ इय चिंतिऊण तेणं भणिया सा पिययमा 'पिए ! अहयं । तुज्झ मणोरहपूरणहेउं देसंतरं जामि ॥३९॥६८९०॥
८१७
१. लक्खियसि जे० । २. तं पि पा० ।।