________________
मंगलकलस
कहाणयं
सिरिसंति- कयाए देहचिंताए विचित्तं तं वियाणिउं । 'किं छहा बाहए तुज्झ ? पिय ! साहेहि मे लहुं ॥१७४॥२८३॥ नाहचरिए रहस्समकहतेणं तेण ‘एवं' ति भासिए । दासचेडी समाइट्ठा तीए णाम पियंकरी ॥१७५॥२८४॥
ॐ जहा 'णेहि लहुं भद्दे ! अम्मोपासाओ मोयगे' । 'आएसो' त्ति भणित्ताणं दासी सिग्धं विणिग्गया ॥१७६॥२८५॥
देवीपासाओ घेत्तूणं आगया सीहकेसरे । वासगेहस्स मज्झम्मि तओ भुत्तं दुवेहिं वि ॥१७७॥२८६॥ - चिंतिय आयमंतेण तेण एवं जहा “अहं । ववएसेण केणाऽवि जाणावेयामि अप्पयं" ॥१७८॥२८७॥ एवं चिंतित्तु जपेइ जहा 'अचंतसुंदरा । अहोऽमी मोयगा किंतु उज्जेणीणीरजोगया' ॥१७९॥२८८॥ तं सोउं रायधूयाए हसित्ता चिंतियं मणे । “किमेयमभुयं एसो जंपए अघडतयं ? ॥१८०॥२८९॥ जओ अचंतदूरम्मि उज्जेणी सुम्मए पुरी । ता कहिं अजउत्तेण सा दिट्ठा संभविस्सइ ॥१८१॥२९०॥ * अहवा वि माइगेहं से नूणं तत्थ भविस्सइ । मायाए य समं तम्हा गमो एयस्स संभवे" ॥१८२॥२९१॥
एवं च चिंतिउं तस्स दिन्नो पंचसुगंधिओ । तंबोलो अप्पहत्थेण महारागाइरेगओ ॥१८३॥२९२॥ पुणो वि सन्निओ तेहिं 'निग्गच्छाहि लहुं लहुं । तेसिं चित्तं मुणेऊणं भाणिया णेण सा पिया ॥१८४॥२९३॥ 'पाउक्खालयकज्जेण जामि वच्चोगिहे अहं । तुमे वि पाणिय तत्थ पेसेयव्वं खणंतरे' ॥१८५॥२९४॥
१. भासिया का० ॥