SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए 1 दमसु इमे दो वि तुमं जेणं जोगा हलस्स जायंति । ता आरा बेहाईहिं दमसु अइनिद्दओ होउं ॥ ४३ ॥ ६६९७ ॥ पोसिति न केवलमेए तह निडुरेण चित्तेण । अञ्चत्थं दमसु इमे जेण न मञ्चंति' परिजुत्ता ॥४४॥६६९८ ॥ एयं निडुरवणं दो विकल्होडयाण सवणेसु । पडियं तेणं च तओ ते दो वि हु दुम्मणा जाया ॥४५॥६६९९ ॥ चिंतंति “इमं पावं अइनिदुरभासयं विणासेमो । जो अम्हाणं पीडं उवइसइ सुनिद्दओ होउं" ॥४६॥६७००॥ एवं चिंतंता ते नीया गोसामिएण नियगेहे । गोसामिओ वि चित्ते तं वयणं निच्छियं धरिउं ॥ ४७ ॥ ६७०१ ॥ अन्नम्म दिणे तेणं आढत्ता दो वि वाहिउं वसहा । अइनिद्दयचित्तेणं विंधइ तिक्खाहिं आराहिं ॥ ४८ ॥ ६७०२ ॥ विहुवारं वारं विधिता मणम्मि कुप्पंति । वाहिचंता य दढं सुकुमालत्ता उ ते तुट्टा ॥४९॥६७०३ ॥ ते तुट्टे नाऊणं आस मेल्लेइ ताण सो सामी । बसहा वि मरेऊणं दोन्नि वि अह वंतरा जाया ॥५०॥६७०४ ॥ खोडेऊणं कम्मं विविहाए अकामनिजराए उ । तत्तो उवबन्नेहिं दोहिं वि वित्थारियं नाणं ॥ ५१ ॥ ६७०५ ॥ दिट्ठाई देहाई मरणस्स य कारणं तओ नायं । तं जाणिऊण रुट्ठा समिद्धदत्तस्स उवरिम्मि ॥५२॥६७०६॥ आगंतू य दोन्नि विदेहे नाणाविहाओ वियणाओ । उप्पायंति सुकुद्धा भणति अह निडुरं एयं ॥ ५३॥६७०७ ॥ “रे रे निडुरभासग ! निद्दय ! नित्तिंस ! कूरकम्माण ! । तइया एव भणतो किं जाणसि ? सहसु ता इण्हि' ॥५४॥६७०८॥ १. उपा० ।। २. नाउं पा० ॥ कोडुंबिय समिद्धदत्तस्स अक्खाणयं ७९८
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy