________________
सिरिसंति
नाहचरिए
सुलससावगस्स अक्खाणयं
भणइ महासद्देणं 'भो भो ! णिसुणतु भूय-वेयाला ! । विक्केमि महामसं जइ कोवि हु लेइ उडेउ' ॥२३५॥६४४४॥ तं वयणं सोऊणं सहसा किलिकिलिकिलंतसद्दाला । उटुंति भूय-पेया नचंता कत्तियकरग्गा ॥२३६॥६४४५॥
पभणति 'तुम जइ भो ! एत्थं विक्किणसि किर महामंसं । ता पडसु एत्थ आणे, लेमो जेणं महामंसं ॥२३७॥६४४६॥ * इय जंपियम्मि सुलसो सोबइ भूमीए णिभओ संतो । ते वि हु सवदिसासु टुक्कंती मंसगहणत्थं ॥२३८॥६४४७॥
एत्थंतरम्मि जिणसेहरस्स जीवेण तेण देवेण । आगमणत्थं दिन्नो उवओगो सुलसविसयम्मि ।।२३९॥६४४८॥ तो पेच्छइ तं सुलस सव्वत्तो कत्तियाकरग्गेहिं । परिवेढियं सुरेहिं तं दटुं चिंतए एवं ॥२४०॥६४४९॥ "हा हा अहो ! अकजं, ज मह मित्तस्स धम्मनिरयस्स । वरसावयस्स एसा उवटिया वेयणा गरुई" ॥२४१॥६४५०॥ इय चिंतिऊण सिग्ध संपत्तो तत्थ महमसाणम्मि । तत्तेएणं नट्ठा असहता भूय-पेयगणा ॥२४२॥६४५१॥ तो जंपइ सो देवो रयणुक्कडमउड-कुंडलाडोवो । देवंगसंवुयंगो विणिंतवरकिरणपसरिल्लो ॥२४३॥६४५२॥ 'उटुसु भो भो सावय ! बंदामि सुमित्त ! किं तए एयं । पारद्धं अइदुसह कुसलेण वि जिणवरमयम्मि? ॥२४४॥६४५३॥ १० एसो हं तुह मित्तो जिणसेहरनामओ महाभाग ! । जो कूवयस्स मज्झे तुमए निजामिओ सम्म ॥२४५।६४५४॥ णिज्जामणाए तुज्झं जाओ हं अटुमम्मि कप्पम्मि । इंदसमाणयदेवो ता मज्झ गुरू तुम मित्त ! ॥२४६॥६४५५॥
७६८
१. उद्धेउ नास्ति का०॥