________________
सिरिसंतिनाहचरिए
ताव ते टक्कराईहिं ताडयंति सुणिद्दया । जओ एवंविहा चेव टुटुसीला हवंति ते ॥ १२६ ॥ २३५॥ ताडयंता हसता य जाव चिहुंति ते खणं । थाणवालेण मंतिस्स दिट्टो एत्थंतरम्मि सो ॥ १२७ ॥ २३६॥ तेण पुव्यणिउत्तेण वारित्ता ते तओ इमो । उ अन्नत्थ प्राणम्मि पजालित्ता हुयासणं ॥१२८॥ २३७॥ भणिओ 'तप्पाहि तं वच्छ ! एत्थ प्राणम्मि णिब्भओ' । एत्थंतरम्मि सा राई खीणपाया उबट्टइ ॥ १२९ ॥ २३८॥ आइट्टा थाणवाण तओ आसाण रक्खगा। जहाऽऽरुहह आसेसु वाहणत्थं वयामु जा ॥१३०॥२३९॥ वेगेण वाहिउं आसे जा ते जंति सुदूरओ । ताव जचतुरंगम्मि आरुहिउं तेण बालओ ॥१३१॥२४०॥ गहिओ खोलाए ढक्के मंतिणो य समप्पिओ । 'सामि ! एसो जहाऽऽइडो आणिओ दारओ मए' ॥ १३२॥२४१॥ अमच्चो वि तयं दहुं अच्चत्थं रूवरंजिओ । सत्तमे वाउखंभम्मि पच्छण्णम्मि य धारए ॥१३३॥२४२॥ हाणं विलेवणं पुप्फ-वत्था - ऽलंकारमाइयं । सयमेव करावेइ पच्चईएहिं पइदिणं ॥ १३४ ॥ २४३ ॥ सव्वं सुत्थं विऊणं जाइ दाराणि तालिउं । पल्लंकय-गवक्खेसुं णिसण्णो सो वि चिटुइ ॥ १३५ ॥ २४४॥ चिंत "कारणं किं तु जमेसो मज्झ गोरवं । एवं करेइ अचत्थं ण य देइ विणिग्गमं ॥ १३६ ॥ २४५ ॥ पुरं दे च णो एयं अहं जाणामि किंचि वि । ता पुच्छामि इमं चेव तायतुल्लं महतयं" ॥१३७॥ २४६॥ १. कोलाए त्रु० । केलाए जे० ।।
S+5+5+5+5+5+54
मंगलकलसकहाण
३१