________________
सिरिसंतिनार
ईसीप भारगए लोयग्गपइट्टिए य जे णिच्चं । दंसण-नाणसमग्गे, ते सुमरसु संपयं सिद्धे ॥ १३२ ॥ ६३४१ ॥ इय जे परमेणं बीयाणम्मि संठिया सययं । सव्वेसि पि जियाणं हवइ महामंगलं बीयं ॥ १३३ ॥ ६३४२॥ जे भवियकमलपडिबोहणम्मि अन्भुज्जया महासूरा । देसणकिरणकराला, ते पणमसु सूरिणो इहि ॥ १३४॥ ६३४३ ॥ पंचप्पयार ओयार करणनिघुज्जया य अन्नेसिं । तक्कहणसमुत्ता ते पणमसु सूरिणो इण्हि ॥ १३५ ॥६३४४ ॥ नाणाचारं फासिंति जे उ अटुप्पयारपविभत्तं । काल-विणयाइभेयं, ते पणमसु सूरिणो इहि ॥ १३६ ॥ ६३४५ ॥ तह अपयारं पि य निस्संकियमाइदंसणायारं । चित्तम्मि धरंति सया, ते पणमसु सूरिणो इण्हि ॥ १३७ ॥ ६३४६ ॥ चारित्तायारं पि हु अटुविहं आयरंति जे गुणिणो । समिई- गुत्तिसरूवं, ते पणमसु सूरिणो इहि ॥ १३८ ॥ ६३४७ ॥ बारसविहं तवंती तवआयारं समाहिया जे उ । धीधणियबद्धकच्छा, ते पणमसु सूरिणो इहि ॥ १३९ ॥ ६३४८॥ बीरियआयारं पि हु अणिगूहियसंत्तवीरिया धणियं । जे खंडंति न कइय वि, ते पणमसु सूरिणो इहि ॥ १४०॥६३४९॥ इय परमेसर - परमेतिइयाणम्मि जे उ वट्टंति । ते तिजगस्स वि सययं हवंति इह मंगलं तइयं ॥ १४१ ॥ ६३५० ॥ जे अंगाणगगयं सुनाणं पाढयंति उजुत्ता । निज्जरहेउं सीसे, ते उज्झाए नम॑साहि ॥ १४२ ॥ ६३५१ ॥ आयाराईयाई महामहत्थाइं जे उ पार्देति । एक्कारस अंगाई, ते उज्झाए नम॑साहि ॥ १४३ ॥ ६३५२ ॥
१. दृश्यतां चतुर्थ परिशिष्टम् ।। २. सुमरसु पा० । ३. " सत्तिवी का० विना ।।
सुलस सावगस्स अक्खाणयं
७५७