________________
सिरिसंतिनाहचरिए
सुलससावगस्स अक्खाणयं
एगा य मंचिया तह, दो चेव य तुंबयाई सुदिढाई । पुप्फाइयं च गहिउं सुलसस्स वि मत्थए दिन्नं ॥७१॥६२८०॥ पवरबलीए पिडयं, हुयवहअग्गिढियासणाहिल्लं । इंधणमाई वि तहा गहिउं गच्छंति गिरिविवरे ॥७२॥६२८१॥ पूइत्तु तत्थ दारम्मि संठियं जक्खसंतिय पडिमं । पविसंति तओ कमसो पोत्थयलिहियाणुसारेण ॥७३॥६२८२॥ उटुइ य तत्थ जो कोवि भूय-बेयाल-रक्खसाईओ। तस्स य समुहं सुलसो पक्खिवइ बलिं अभीयमणो ॥७४॥६२८३॥ एवं वचंता ते रत्तऽच्छी पुच्छदीवदिटेण । मग्गेण जोयणदुगं वोलेउं कूवयं पत्ता ।।७५॥६२८४॥ तत्थ य पेच्छंति तओ तं कूवं अइसुरम्मयं पवरं । चउरयणीवित्थिण्णं, दीहं चत्तारि रयणीओ ॥७६॥६२८५॥ चउरंस सुविभत्तं अद्दिद्रुतलं तमंधयारिल्लं । तं दटुणं कूवं दो वि हु चित्तम्मि परितुद्दा ॥७७॥६२८६॥ सज्जित्तु मंचियं तो रज्जुदुर्ग बंधिऊण तो भणइ । परिवायगो जहा 'तं पविससु भो सुलस ! कूवम्मि ॥७८॥६२८७॥ गिण्हित्तु तुंबयाई, भरिऊण रसस्स एहि तं सिग्छ । गहियम्मि तम्मि जेणं पुजंति मणोरहा तुज्झ' ॥७९॥६२८८॥ इय भणिओ तो सुलसो आरुहिउं मंचियाए ओयरइ । ओसारइ इयरो वि हु जा पत्तो कूवयतलम्मि ॥८०॥६२८९॥ १० ता चालइ सो रज्जु ओसारंतो इमो वि थक्केइ । सुलसो वि नमोकारं पढमाणो लेइ तुंबाई ॥८१॥६२९०॥ एत्थंतरम्मि सद्दो रसमज्झाओ विणिग्गओ झत्ति । 'मा रसमेयं सुपुरिस ! हत्थेणं छिवसु अइविसमं ॥८२॥६२९१॥
७५२
१.इजे० ॥