SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए बहुवंसजालिपघरिससमुडिओ धगधगतसद्दालो । गुरुवंसनियरफुट्टंततडयडारावदुव्विसहो ॥६०॥६२६९॥ हुयवहजालुत्तावियफुट्टिरमहुजालसेयउच्छलिओ । सुपयंडपवणवसहूहुयंतसद्देण धावेइ ॥ ६१ ॥ ६२७०॥ नच्चे तरुणतरुपल्लवेसु, विलसेइ उच्चरुक्खेसु । रोवइ उज्झिरबहुसत्तनियरआराडिसद्देहिं ॥६२॥६२७१॥ गायइ फुल्लियपायवडझिरउड्डीणभमरविरुएहिं । विहसइ धूमविवज्जियपज्जलियतरुखंधनिवहेहिं ॥६३॥६२७२॥ इय नाणाविहरूबो गहगहिओ इव दवाणलो जाओ । तं दद्दृणं सत्थियलोओ सव्यो वि नासेइ ॥६४॥६२७३॥ मोत्तूण वाहणाई नाणाविपणियनियरपुण्णाइं । घेत्तूणं नियपाणे कोवि पलाणो कहिं चेव ॥६५॥६२७४ ॥ सुलसो वि सत्थवाहो दहुं तं दारुणं महादावं । नटुं च सयललोयं निवारणे तस्स असमत्थो ॥६६॥६२७५ ॥ घेत्तूण निए पाणे एगदिसिं जाइ झत्ति नासेउं । गिरिसरियापुलिणम्मिं थक्को तणवज्जिए ठाणे ॥६७॥६२७६ ॥ झीणम्मि वणदवम्मि चल्लइ मग्गेण तेण चेवेसो । वच्छंतो तइयदिणे पत्तो एगम्मि गामम्मि ||६८ ||६२७७ ॥ दिट्ठो य तत्थ तेणं एगो परिवायगो बहिं तस्स । गंतूण तस्समीवे उवविट्ठो एगठाणम्मि ॥६९॥६२७८ ॥ तओ परिवायगेण संभासिओ, जहा— 'भद्द ! कुओ तुमं ?' ति । सुलसेण भणियं - 'अमरपुराओ' । परिव्वायगेण भणियं— 'कत्थ गंतव्वं ?' । इयरेण जंपियं— 'पंओयणवसेण अग्गओहुत्तं' । तेण जंपियं— 'केरिसं १. उाणम्मि पा० ॥ २. पओयणेण पा० ॥ सुलससावगस्स अक्खाणयं ७५०
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy