________________
सुलससावगस्स अक्खाणयं
सिरिसंति- तत्थ वि कह आणीओ सिरिरोहणगिरिवरम्मि एयम्मि । जत्थ महारयणाई लभंती खणणमेत्तेण ॥५७॥६२६६॥ नाहचरिए ता संजाय एवं पयडं आहाणयं जमिह लोए । छूढो जे भुक्खालू, ओवरए भक्खभवियम्मि ॥५८॥६२६७॥
ता ताव खणामि अहं पि रोहणं जावऽणग्घमोल्लाई । पावेमि वारयणाई पवरछक्को ण कलियाई ॥५९॥६२६८॥
एवं च चिंतयतो तेहिं पुरिसेहिं सह गओ पञ्चासन्ने रयणपुंजे नाम महानयरे । पविट्ठो एगस्स वुड्ढवाणियगस्स गेहे । 'पाहुणगो' ति भुंजाविओ तेणं । भुत्तुत्तरावसाणे य पुच्छिओ जहां- 'कुओ पाहुणगो ?' ति । तेण जंपियं'ताय ! अमरपुराओ' त्ति । सेटुिणा भणियं- 'किन्निमित्तं ?' । सुलसेण भणियं- 'ताय ! रयणत्थी, ता करेहि ममाऽवि सामग्गी जेण खणामि रोहणं, कड्ढेमि य रयणाणि' । सेटुिणा वि 'महापुरिसो' त्ति कया सव्वा वि सामग्गी .
। पयट्टो एसो वि पइवासरं खणिउं । आणेइ य रायभाय दाऊण रयणाणि । अन्नदिणम्मि य पावियमणेण महारयणं । * तओ पाए खणित्तएण घायं दाऊण गोवियं रयणं, वणपट्टयं च बंधिऊण निग्गओ, सोहिऊण य मुक्को पंचकुलेण ।
तओ गहिऊण सेसदिणगहियरयणाणि पयट्टो अन्नदेसंतरे । पत्तो य कमेण पुबदिसालंकारभूयं सिरिपट्टणं नाम 2 महानगरं । तत्थ विक्किणिऊण ताणि रयणाणि गहिऊण कयाणगाणि पयट्टो सदेसाभिमुहं । वच्चंतो य पत्तो
अइगहणाऽडवीए । तत्थ य भवियव्ययावसेण पञ्जलिओ महादवग्गी, अवि य१. भूक्खा जे विना ।। २. महादाब° पा० का०।।
७४९