SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ सुलससावगस्स अक्खाणयं सिरिसंति- तत्थ वि कह आणीओ सिरिरोहणगिरिवरम्मि एयम्मि । जत्थ महारयणाई लभंती खणणमेत्तेण ॥५७॥६२६६॥ नाहचरिए ता संजाय एवं पयडं आहाणयं जमिह लोए । छूढो जे भुक्खालू, ओवरए भक्खभवियम्मि ॥५८॥६२६७॥ ता ताव खणामि अहं पि रोहणं जावऽणग्घमोल्लाई । पावेमि वारयणाई पवरछक्को ण कलियाई ॥५९॥६२६८॥ एवं च चिंतयतो तेहिं पुरिसेहिं सह गओ पञ्चासन्ने रयणपुंजे नाम महानयरे । पविट्ठो एगस्स वुड्ढवाणियगस्स गेहे । 'पाहुणगो' ति भुंजाविओ तेणं । भुत्तुत्तरावसाणे य पुच्छिओ जहां- 'कुओ पाहुणगो ?' ति । तेण जंपियं'ताय ! अमरपुराओ' त्ति । सेटुिणा भणियं- 'किन्निमित्तं ?' । सुलसेण भणियं- 'ताय ! रयणत्थी, ता करेहि ममाऽवि सामग्गी जेण खणामि रोहणं, कड्ढेमि य रयणाणि' । सेटुिणा वि 'महापुरिसो' त्ति कया सव्वा वि सामग्गी . । पयट्टो एसो वि पइवासरं खणिउं । आणेइ य रायभाय दाऊण रयणाणि । अन्नदिणम्मि य पावियमणेण महारयणं । * तओ पाए खणित्तएण घायं दाऊण गोवियं रयणं, वणपट्टयं च बंधिऊण निग्गओ, सोहिऊण य मुक्को पंचकुलेण । तओ गहिऊण सेसदिणगहियरयणाणि पयट्टो अन्नदेसंतरे । पत्तो य कमेण पुबदिसालंकारभूयं सिरिपट्टणं नाम 2 महानगरं । तत्थ विक्किणिऊण ताणि रयणाणि गहिऊण कयाणगाणि पयट्टो सदेसाभिमुहं । वच्चंतो य पत्तो अइगहणाऽडवीए । तत्थ य भवियव्ययावसेण पञ्जलिओ महादवग्गी, अवि य१. भूक्खा जे विना ।। २. महादाब° पा० का०।। ७४९
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy