________________
सुलससावगस्स अक्खाणयं
सिरिसंति- भणइ भयवं 'नरीसर! एगग्गमणो इमं पि निसुणेहि । संवेगकरं परम कहाणयं मे कहिज्जंत' ॥१०९॥६२०९॥ अवि यनाहचरिए "अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे अमरपुरं नाम नयरं । तं च परिपालए अमरसेणो नाम राया । तस्स य
* मयंकसिरी नाम अग्गमहिसी । इओ य तम्मि नयरे अत्थि उसभदत्तो नाम सेट्ठी, जो य
अविचलसम्मत्तधरो जीवाईभावणाए सब्भावो । जिण-मुणिपूयणनिरओ अणुकंपादाणकयचित्तो ॥१॥६२१०॥ किं बहुणा ? वरसावयधम्मम्मि समुज्जओ सया कालं । सयण-महायण-कोडुबियाण कज्जेसु तल्लिच्छो ॥२॥६२११॥ तस्स य अस्थि जिणदेवीनाम पहाणघरिणी, जा य
पंचाऽणुव्ययनिरया चउविहसिरिसमणसंघभत्तिरया । तोसियनियपइचित्ता उचियपवित्तीए आसत्ता ॥३॥६२१२॥ * तीसे य अन्नया कयाइ नियभत्तारसमन्नियाए पंचप्पयारविसयसुहमणुहवंतीए संजाओ पुत्तो, कयं च से नामं सुलसो
त्ति । वढिओ देहोवचएण कलाकलावेण य जाव पत्तो जोव्यणे, अवि यतरुणीयणमणहरणे लायण्णाऽमयसमुद्दनीसंदे । मयणस्स पवरभवणे संपत्तो जोव्वणे रम्मे ॥४॥६२१३॥ एवंविहे य जोव्वणे वट्टमाणं नाऊण जणणि-जणएहिं परिणाविओ जिणदाससेडिधूयं सुभदं नाम । इओ य सो सुलसो पिउणा भणिओ, जहा— 'वच्छ ! वच्चाहि गुरूण सगासे, गिण्हाहि थूलगपाणिवहविरमणाईणि वयाणि' । तओ तेण १. रहे खेत्ते अम जे० का० ।। २. च नास्ति जे० ।। ३. दृश्यतां चतुर्थ परिशिष्टम् ।। ४. "यारं विस पा० ।।