________________
सिरिसंतिनाहचरिए
इयहिं वि हिहिं सम्मं अह सा पडिच्छिया कन्ना । एत्तो य सिंहसेणस्स अस्थि चंपागओ मित्तो ॥ २५॥६१४६ ॥ नामे सूरदेव तेण यदिट्ठा कहिंचि सा कन्ना । तीए य जोव्वणम्मि अक्खित्तो सो तओ अहियं ॥२६॥६१४७॥ भणिओ य सिंहसेणो तेणं अब्भत्थिऊण जह 'मित्त ! |
हि मम निययभगिणि' तेण वि बहुमाणजुत्तेणं ॥ २७॥६१४८॥
'अब्भरहिओ' त्ति काउं दिन्ना बहुमाण - नेहजुत्तेणं । सो वि हुं चंप गंतुं कहेइ सव्वं पि जणयाणं ॥ २८ ॥ ६१४९ ॥ तो महसिरीए गुणमालानाम वरसही सा य। परिणीया इन्भेणं चंदणनामेण कणयपुरे ॥२९॥६१५०॥ ताणं च अत्थि पुत्तो गुणचंदो नाम गुणगणावासो । तस्स कए गुणमाला महासिरिं जायए कन्नं ||३०||६१५१ ॥ तीय वि 'सहि' त्ति काउं भणियं 'हल ! सहि ! किमेत्थ बत्तव्यं ? । दिनहु च्छिणं उसु तं कुणसु सामग्गिं ॥ ३१ ॥६१५२ ॥
तो जाइ इमा हिट्ठा नियए नयरम्मि कुणइ सामग्गिं । साहित्तु इमं सव्वं नियपइणो चंदणिब्भस्स ॥३२॥६१५३॥ एवं सव्ववराणवि गेहेसु बरा विवाहसामग्गी । परिवड्ढिउं पवत्ता, आढवइ महासिरी वि तओ ॥३३॥६१५४॥ सेट्ठी वि हु सिवभूई हक्कारित्ताण पवरजोइसियं । सोहावइ वरलग्गं भाउयमाईण पञ्चक्खं ॥३४॥६१५५॥
१. देह मम जे० ॥
सीलवईअ पुव्यभवत्ततं
७२५