________________
सिरिसंतिनाहचरिए
सीलवई सीलस्स रक्खणं
सामिणि ! महासईओ कुद्धाओ जमालयम्मि नेति धुवं । अहवा वि दिति सावं, अहवा अन्न अणत्थं ति ॥१८१॥६०८१॥ काऊणऽम्ह पसायं तुमए दिन्नं तु जीवियं अज्ज । ता दुव्विलसियमेयं मज्झं सव्वं खमेजासु ॥१८२॥६०८२॥ न पुणो वि हु अवराहं सुविणे वि महासई तुहं काहं ' । इइ जपतम्मि निवम्मि देइ एसा वि आसीसं ॥१८३॥६०८३॥ 'जीवसु तुम नरीसर ! आकप्पं जाव कुणसु तह रजं । अक्खय-अब्बयदेहो पालिंतो सयलधरणियलं ॥१८४॥६०८४॥ देवाण पसाएणं, माहप्पेणं तहा गुरूणं च । विद्धाणासीसाए महासईणं च तेएणं ॥१८५॥६०८५॥ भरहो इव सगरो इव असेसरिद्धीहिं नंद रिज्झ तुमं । जो एवं धम्मपरो, महासईणं च तह भत्तो ॥१८६॥६०८६॥ ता उवविससु नरीसर ! करेहि मा संभमं अइमहत' । इय भणिओ नरनाहो उबविट्ठो निययाणम्मि ॥१८७॥६०८७॥ आणाविऊण तत्तो वरवत्था-ऽऽभरणमाइदव्वाणि । पूएइ तयं तुटो सा वि हु जंपेइ 'सुण देव ! ॥१८८॥६०८८॥
वत्था-ऽलंकाराई जुज्जइ मह निययभत्तुणा दिन्न । उव जिउं महायस ! संगोवावेहि ता एवं' ॥१८९॥६०८९॥ ॐ भणइ निवो 'मा जंपसु महासई ! एरिसाई बयणाई । जम्हा 'सई' त्ति काउं पूया एसा कया तुज्झ ॥१९०॥६०९०॥
जं अन्नकुभावेणं परपुरिसो देइ वत्थमाईयं । तं घेत्तूण न जुजइ पइब्बयाणं सुमहिलाणं ॥१९१॥६०९१॥ एयं च मए दिन्नं तुह भत्तिपरव्वसेण ताऽवस्सं । घेत्तव्यं चेव इम' इय भणिउं नमइ पुण चलणे ॥१९२॥६०९२॥
१. णिति जे० का० ।। २. तुम का० ।।