________________
सिरिसंति- एयाओ छुट्टियव्यं, रक्खेयव्वं च सीलवररयणं । एगागिणी य अहयं, तहा पविट्ठा य एगते ॥६१॥५९६२॥
सीलवई नाहचरिएता उत्तरं पयच्छिय निग्गच्छामी दुयं पयत्तेण" । इय चिंतिऊण भणियं 'कस्स ण एवं मणे रुइयं ॥६२॥५९६३॥ * सीलस्स
एसो मणोरहो चिय मज्झ वि चित्तम्मि संडिओ भद्द ! । किंतु अवेला एसा, ता एजसु पढमपहरम्मि ॥६३॥५९६४॥ रक्खणं रयणीए तुम सिग्छ मणोरहे जेण तुज्झ पूरेमि' । 'एवं' ति होउ तेण वि.पडिवन्ने निग्गया एसा ॥६४॥५९६५॥ निग्गंतूण य चिंतइ "छुट्टा ह ताव एयपासाओ । संपइ पुण पाविटुं एयं पि हु सिक्खवेमि" त्ति ॥६५॥५९६६॥ चित्तम्मि इमं काउं जाइ इमा तो बलाहियसमीवे । भणइ य जह 'सो बुडुओ न अप्पए मज्झ जं पइणा ॥६६॥५९६७॥ पटुवियं सारयरं मह जोग्गं पावजालयं किंपि । तो अप्पावेह तयं, सिक्खवह य तं दुरायारं' ॥६७॥५९६८॥ इय जंपियम्मि एसो जा तीए सम्मुहं निरिक्खेइ । ता सो वि हु तेणेव य कमेण विहलंघलीहूओ ॥६८॥५९६९॥ भणइ य 'सव्वं काहं, पर किंतु करेहि ताव मह रुइयं । इच्छाहि ममं सुंदरि ! काउं सुपसन्नयं चित्तं ॥६९॥५९७०॥ एसा वि तओ चिंतइ "इत्थं पि हु उत्तरं तयं चेव । देमि" तओ पडिजंपइ 'मज्झ वि एवं मणे रुइयं ॥७०॥५९७१॥ १० पर किंतु बीयजामे आगंतव्यं तए न संदेहो' । इय भाणिऊण एसा विणिग्गया तस्स गेहाओ ॥७१॥५९७२॥ चिंतइ य "इमो वि तहेब मोहिओ ता इमं पि सासेमि । इय परिभाविय चित्ते वच्चइ मंतिस्स पासम्मि ॥७२॥५९७३॥
७०९
१. भाविऊण का०॥