________________
सच्चस्स अक्खाणय
सिरिसंति- भवणवई दसभेया असुरा, नागा, तहेव विज्जूया । होति चउत्थ सुवण्णा, पंचमया अग्गिकुमरा उ ॥१६॥५७०६॥ नाहचरिए वाउकुमारा छट्ठा, थणिया नामेण सत्तमा, असुरा । अटुमय उयहिकुमरा, दीव-दिसा नवम दसमा य ॥१७॥५७०६॥
ॐ अटु य वंतरभेया भूय-पिसाया य जक्ख रक्खा य । किन्नर-किंपरिसा वि य महोरगा तह य गंधव्वा ॥१८॥५७०७॥ * जोइसिया पणभेया चंदा सूरा गहा य णक्खत्ता । एए जोइसवासी पंचमया तारया तेसिं ॥१९॥५७०८॥
बेमाणिया य दुविहा कप्पणिवासी तहेव इयरा य । पढमा बारसभेया सोहम्मो पढमओ तेसिं ॥२०॥५७०९॥ *बीओ ईसाणो वि य, सणकुमारो तइजओ होइ । माहेंदो य चउत्थो, पंचमओ बभलोगो य ॥२१॥५७१०॥ ॐछटो लंतयकप्पो, सत्तमओ सुक्नामओ होइ । अटुमओ सहसारो, आणयकप्पो भवे नवमो ॥२२॥५७११॥ *पाणयकप्पो दसमो, एक्कारसमो य आरणो नाम । अच्चयनामो कप्पो बारसमो होइ नायव्यो ॥२३॥५७१२॥
कप्पाईयाण पुणो नवगेवेज्जा उ होति नायव्वा । हेट्ठिम-मज्झिम-उवरिम कमसो य तियं तियं होइ ॥२४॥५७१३॥
पढम सुदंसणं, सुप्पबुद्ध बीयं, मणोरमं तइयं । तुरियं तु सव्वभई, सुविसालं पंचमं होइ ॥२५॥५७१४॥ *छटुं पुण सोमणसं, सोमाणस सत्तमं मुणेयव्यं । अटुमयं पीइकर, नंदिकरं नवमगेवेनं ॥२६॥५७१५॥ *पंच य अणुत्तराई पढम विजयं अणुत्तरं होइ । बीयं च वेजयंत, जयंतणाम भवे तइयं ॥२७॥५७१६॥
अवराइयं चउत्थं सव्वहूं नाम पंचमविमाणं । सबुक्कटुगसोक्खं सव्वाणुवरि विमाणाणं ॥२८॥५७१७॥